________________
अभिधानव्युत्पत्ति*कुरन चिल्लतीति कुरचिल्लः । कुरण्ट -१२००-मअमी. कुरण्टक-११३५-पीने माग.५ पासપાલવનું ઝાડ.
द्र०किकिरातशब्दः ।
* रण्टिः सौत्रः' को रटतीति कुरण्टकः, "कोरु रुण्टिरण्टिभ्यः” (उणा-२८) इत्यकः कुरुण्टकोऽपि, कुरण्डक इन्यन्ये । कुरण्ड-५-४७०-24 आसनावृद्धि.
वृद्धि, अण्डवर्धन ।
*कुत्सित रमतेऽनेनेति कुरण्डः, “पञ्चमाड्डः" (उगा-१६८) इति डः । कुरण्डक-'-११३५ (शि १०१)--21से पावन
कुम्भदासी कुम्भदासी-स्त्री-५३४ (शे. ११४)-२ी.
द्र० कुटहारिकाशब्दः । कुम्भशाला-स्त्री-९९९-भारत निमा.
पाकपुटी, (कुम्भशाल)।
* कुम्भाना घटनाय शाला इति कुम्भशाला कुम्भिन--१२१७-दायी.
द्र०अनेकपशब्दः ।
*कुम्भावस्य स्तः इति कुम्भी । कुम्भिन्-५-१३४९-भरभ७.
द्र० आलास्यशब्दः ।
कुम्भाकारताऽस्त्यस्येति कुम्भी । कुम्भी -स्त्री-१०१९-था॥ तपेती.
द्र० उखाशब्दः ।
कायतीति कुम्भी, “काकुसिभ्यां-” (उणा३३७) इति कुम्भः, ड्यां कुम्भी । द्वौ दो भिन्नार्थावित्येके। कुम्भीनस-पु-१३०४-स५, नाग.
द्र०अहिशब्दः ।
*कम्भीव नासिकाऽस्येति कुम्भीनसः, “अस्थूलाच्च-" |७३।१६१।। इति नसादेशः । कुम्भीर-५-१३४९-भाभ२७.
द्र०आलास्यशब्दः ।
*स्कुन्नातीति कुम्भीरः, "जम्बीर-" (उणा४२२) इतीरे निपात्यते, कुम्भेन ईरयति वा । कुरङकर-पु-१३२८-सारसपक्षी.
मारस, लक्ष्मण, पुष्करारख्य, [दी जानुक, गोनर्द, मैथुनिन्, कामिन, श्येनाक्ष, रक्तमस्तक शे. 1८४] ।
*कुरमिति शब्द करोतीति कुरङ्करः । कुरङग-५-१२९३-९२४.
मृग, सारङ्ग, वातायु, हरिण, ‘वनायु', [अजिनयोनि शे. १८१, वानायु शि. 11५] ।
*कुरति माय माणः इति कुरङ्गः,"विडिविलि-" (णा-१०२) इति किदङ्गः, को रङ्गतीति वा । कुरचिल्ल-धु-१३५२-४२यसो, NAV-तु.
द्र०कर्कटशब्दः ।
द्रकिङ्किरातशब्दः । कुरर-५-१३३५- साना नाश २ना२ १२२ पक्षी
उत्क्रोश, मत्स्यनाशन । ___ *कुरतीति कुररः, "मृद्युन्दि-” (उणा-३९९) इति किदरः, 'कुर' इति शब्द राति वा । कुररी-स्त्री-१२७७-बेटी.
ट्र०अविलाशब्दः ।
*कुरति शब्दायते इति कुररी, 'मद्यन्दि-.' (उणा-३९९) इति किटरः । कुरु-५.-९४६-५ देव आने ५ उत्त२५२ कुरुक्षेत्र न.-९५० - ४३क्षेत्रने ॥२ योन સુધીનો ભાગ
0 धर्मक्षेत्र । ___ कुरवोऽत्र क्षयन्ति स्मेति कुरुक्षेत्र, तच्च द्वादशयोजनावधि भवति । कुरुण्टक-५-११३५ (शि. १०१) आसी
પાલવનું ઝાડ
ट्र० किकिरातशब्दः । कुरुल-पु. ५६९-साट ५२॥ बटनावाण
भ्रमरक, भ्रमरालक ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org