________________
प्रक्रियाकोशः
२८३
किम्पचान
"निष्कतुरुष्क-" (उणा-२६) इति के निपात्यते ।
केतति निवसति यत्र तत्रेति कितवः ‘कितिकडि-' किटि-धु-१२८८-भू
(उणा-५१८) इति किदवः, कि तवास्तीति पणते वा । द्र० आखनिकशब्दः ।
किन्नर--.-४२-श्रीधम नाथ भगवानना शासन वि. केटतीति किटिः, “नाम्युपान्त्य-" (उणा--
किञ्चिन्नरः इति किन्नरः । ६०९) इति किदिः ।
किन्नर-५-९१-व्यतर हेव. किटिभ-धु-१२०९-भां.
किन्नर-५-१९४- २ . मत्कुण, कोलकुण, उद्देश, उत्कुण ।
किंपुरुष, तुरङ्गवदन, मयु । *केटतीति किटिभः, बाहुलकात् किदिभः,
कुत्सितो नरः, अश्वमुखत्वात् किन्नरः, “कि किटिं त्रास विभर्ति वा, "क्वचित्" ॥५॥१।१७१॥ क्षेपे ।।३।११२०॥ इति समासः । इति डः ।
किन्नरी --स्त्री-२९०(शे..3--यासिनी पीय किट्ट-न. पु-६३१-जान वगेरेनो भेल.
द्रः टोलवीणाशब्दः । मल ।
किन्नरेश-धु-१९, ४२देव. *केटतीति किट्ट', पुक्लीबलिङ्गोऽयम ।
द्र० इच्छावसुशब्दः । किट्टवर्जित--.--६२९-शु, पाय'.
*किन्नराणां ईशः किन्नरेशः । ट्र आनन्दप्रभवशब्दः ।
किम्-अ.-१५२८ - १५स, पर्याप्त. *किट्टेन मलेन वर्जितमिति किट्टवर्जितम् ।
कृत, अलं, भवतु, अस्तु । किट्टिभ -.-१०७० (श. १९१)-तिक्षार वा
*कौतीति किम् , 'कोर्डिम्” उणा-९३९)। પાણી.
यथा व्याश्रये - किण -पु. न..-४६५-14, धानु यिन.
गोत्रेण पुष्करावर्त ! किं त्वया गर्जितैः कृतम् ? *कणत्यनेनेति किणः, पु क्लीबलिङ्गः, पृषोदरा. विद्युताऽल भवत्वद्भि-हँसा उचुर्बिल घनम्' || दित्वात् किणः सौत्रो वा ।
किम्-अ-१५३६-पित, वि४५. किणालात-घु-१७४ (शे. ३२)-न्द्र.
द्र० अहोशब्दः । द्र० अच्युताग्रजशब्दः ।
कौतीति किम्, यथा-"किं रज्जुः?, किं सपः'? | किण्व-न.-९०४-सुरासान, नोभाया भय भने किमु-अ.-१५३६--वित, वि४१५. छ तेवामी.
द्र०अहोशब्दः ।
* किमु इत्यव्ययसमुदायः । यथा-"खेदयेत् किमु कण्व', नगहू, नगहु, माबीज ।
मानयेत्' । * 'किणः सौत्रः' किण्यते इति किण्वम्,
किमुत-अ.१५३५-अतिशय. "निषि-” (उणा-५११) इति किद् वः ।
द्र०अतीवशब्दः । किण्व-4.-१३८१-अशुभ, पा५, हुत.
किभूयते इति किमुत,: “पुतपित्त" (उणा-- द्र० अंहसूशब्दः ।
२०४) इति निपात्यते । * किणिः सौत्रः' किण्यते इति किण्वम् . "निघृषि -"
किमुत-अ-१५३६-वि४४५, वित (उणा-५११) इति किद्धः ।
द्र०अहोशब्दः । किण्विन् -५-१२३३ (शे.१७८)--को..
*किमुत इत्यव्ययसमुदायः, यथा-"किमुतरज्जुः, द्र० अर्वन्शब्दः ।
किमुत” सर्पः" ?! कितव-५४८५-सुथ्यो, पासा पगा२२भना२. किम्पचान--३६८-सभास
द्युतकृत् , धूर्त, अक्षधूर्त', अक्षदेविन्। द्र०क्षुद्रकदर्यशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org