________________
१८२
किकि
अभिधानव्युत्पत्ति'किकि'-.-१३२९-या५ पक्षी.
गोप्य, पराचित, दास, प्रेष्य, परिस्कन्द, भुजिष्य, द्र० किकीदिविशब्दः ।
परिकर्मिन् , परान्न, परपिण्डाद, परजात. परेधित, 'किकिदीव'-.-१३२९-या५ ५क्षी.
[प्रतिचर शि. २४] । द्र० किकीदिविशब्दः ।
___ * किं करोमीत्याशां प्रतीक्षते इति किङ्करः, "कियकिकिदीवि-पु-१३२९-(शि.१८)-या५ ५६ी.
त्तब्दहोरः” ॥५॥ १।१० ॥ इति अः।
'किङ्किणी'-स्त्री-६६५--(धरी. द्र० किकीदिविशब्दः ।
द्र० किङ्कणीशब्दः । किकी-Y.-१३२९-(शि.116)-यापपक्षी.
किङ्किणी स्त्री-६६५(शि. ५४)-धुबरी. द्र० किकीदिविशब्दः ।
द्र. किङ्कणीशब्दः । 'किकीदोवि'-पु.-१३२९-या५ पक्षी.
किकिरात-५-११३५-पान माग, मासेद्र० किकीदिविशब्दः
पासवनु उ. किकीदिवि धु-१३२९-या५ पक्षी.
कुरण्टक, [कुरुण्टक, कुरण्डक शि.१०] । चाष 'किकिदिवि, किकिदीवि, किकिदिव.
*कुत्सित किरतीति किङ्किरातः । ‘कृवृकलि-" किकादिवी. किकीदिव, किकि, किकी; दिव,' [ किकी, दिवि, शि. ११८, किकिदीवि शि ११८] ।
(उणा-२०९) इत्यातक्, किञ्चित् किरातः खर्वेविा
किञ्चन-अ.-१५३६-था, म५. *किकीति कुर्वन् दीव्यतीति किकीदिविः, "छविछिवि-" (उणा-७०६) इति वौ निपात्यते, 'द्वेनाम्नी'
किञ्चित् , मनाक, ईपत् । 'इत्यन्ये', किकिदीविरपि ।
*किमपि चनतीति किञ्चन, यथा-'प्राचीमङ 'किकोदिवि'-५-१३.९-या५ पक्षी.
कुरयन्ति किञ्चन रुचोराजीवजीवातवः । द्र० किकीदिविशब्दः ।
किञ्चित्-अ.-१५३६-८५, था. 'किकीदीवि'-'-१३२९-याप पक्षी.
मनाक्, ईषत्, किञ्चन । द. किकीद्रिविशब्दः ।
*किमपि चिनोतीति किञ्चित् यथा-"किञ्चित किखि-श्री-१२९०-शियाने प्राी, il.
कुञ्चितलोचनाभिरसकृत् घ्राताः कदम्बानिलाः ।। ___*अल्यायां शिवाजातौ कौतीति किखिः, स्त्रीलिङ्गः, ।
'किञ्चलक'-.-१२०३-२मणसिया. "कोडि खिः” (उणा-६२६) ।
द्र० किञ्चुलकशब्द । किङ्कण-५-२९४-(शि.८४) वाचविशेष, टोस.
किञ्चुिलक-धु-१२०३-मसिया, भानना पणव ।
४ . (किङ्कणि)-स्त्री-६६५-धुबरी.
गण्डूपद, 'किञ्चिलक', कुसू, भूलता, द्र० किङ्कणीशब्दः ।
'महीलता', [किञ्चुलुक शि. १.८] । किङ्कणी-स्त्री-६६५-धुबरी.
*किञ्चित् चुलुम्पतीति किञ्चुलकः, “कीचक-' 0 (किङ्कणि), क्षुद्रघण्टिका ‘किङ्ग्विणि,' (उगा-३३) इति अके निपात्यते। किञ्चुलकोऽपि । [घर्घरी, विद्या, विद्यामणि शे.१७५, किङ्किणी शि.५४] किञ्चुलुक-धु-१२०३-(शि. 10८) मनसिया,
*कङ्कते याति कटिमिति किङ्कणिः, "क?रिच्चा भीनना ४. स्य वा" (उणा-६३९) इत्यणिः, यां किङ्कणी,। द्र० किञ्चुलकशब्दः । किञ्चित्क्वणतीति वा । 'किङ्किणीत्येके । शेषश्चात्र- किञ्जल्क-न.-११६६-सरा, भगना diता, “अथ किडणयां घरी, विद्या विद्यामणिस्तथा ।।
नागस२. किङ्कर-.-३६०-या४२.
केसर, 'केशर' । नियोज्य, परिचारक, डिङ्गर, भूत्य, चेट, । *किञ्चिज्जलन्ति, किं कुत्सितं जीर्यते वा किअल्क,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org