________________
प्रक्रियाकोश:१८१
कशुकिं *काष्टोद्भवः कीटः काष्ठकीटः ।
स्कन्धश्रृङ्ग, शे. १८४, यमरथ शि. 113] । काष्ठकुदाल-y-८७८-आनी हा
“कासृङ् शब्दकुत्सायाम्” कासते इति कासरः, अभ्रि ।
"ऋच्छिचटि-" (उणा-३९७) इत्यरः, घर्मातः कं जलं *काष्ठः कुद्दालः,काष्ठमयो वा: येन निखन्य आसरति वा, ईषत् सरति महाकायत्वादिति वा । भग्नं भग्न पोतादि कुर्थन पूर्यते ।
कासार-धुन.-१०९४-तणाव. काष्ठतक्ष-पु-९१७-सुथार.
पद्माकर, तडाग, सरसी, सरस् , [तडाक, रथकृत् , स्थपति, त्वष्ट, तक्षन् , वर्धकि । तटाक शि. ] [रथकार शि. ८०] ।
"कासृङ् शब्दकुत्सायाम्" *काष्ठ तक्ष्णोतीति काष्ठतट ।
*इति दन्त्यान्तः कासन्ते बकादयोऽत्रेति कासारः, काष्ठा-खी-१३६-सदार निमेष प्रभा.
पंक्लीबलिङ्गः । “अग्यङ्गि-" ( उणा-४०५ ) *काशते इति काष्ठा, 'वनिकणिकाश्युषिभ्यष्ठः"
इत्यारः, कमामरत्यत्रेति वा ।। (उणा-१६२) इति ठः ।
कासीस---१०५६-राती हराशा. काष्ठा-स्त्री-१६६-हिशा.
धातुकासीस, खेचर, धातुशेखर । आशा, दिग् , हरित् , ककुम् ।
* कसतीति कासीकम् , "तलिकसिभ्यामी*काशते इति काष्टा ।
(उणा-५१६) इति ईसण् । काष्ठाद्वय-.--१३६- अ प्रभा
कासू-स्त्री-७८७-(शे.11८)-शस्ति नामनु शस्त्र. लव ।
महाफला, अष्टतालायता । काष्ठाम्वुवाहिनी-स्त्री-८७७-४! अने पाणी काहल-'.-३४९-(शे.४२)-२५८ सालना२. ભરીને લાવવાનું પાત્ર.
लोहल, अस्फुटवान् । द्रोणी ।
काहला-स्त्री-२९४-(शे. ८५)-शासनाने *काष्ठमम्बु च वहतीति काष्ठाऽम्बुवाहिनी । વાજિંત્ર. श्रीरस्वामी तु
0 [कुहाला, चण्डकोलाहला शे. ८५] । काष्ठमुपलक्षण काष्ठाऽश्मादिमयी जलधारिणी द्रोणी । किंवदन्ती-त्री-२५९-सोवायॐt. इति व्याख्यौं ।
जनश्रुति । 'काष्ठीला-स्त्री-११३६-.
*किं वदति जनोऽवेति किंवदन्ती "तजिभवदि" द्र. कदलीशब्दः ।
(उणा-२२१) इति टिदन्तः, यद्वा, उद्यते वदन्तिः 'कास'--.-११९५-श तृण.
कथा “वद्यवि-" (उगा-६६५) इत्यन्तिः, कुत्सिता काश, इषीका ।
वदन्तिः, इयां किंवदन्ती । कास-पु-४६४-मांसी.
किशारु-५-११८१-धान्यना हाणानो पाता क्षवथु ।
અગ્રભાગ. *"कासह शब्दकुत्सायाम्" कासतेऽनेनेति कास:।
सस्यशक । कासर-पु-१२८३-५।।.
* कुत्सितं श्रणातीति किंशारुः, पुलिङ्गः, महिष, यमवाहन, रजस्वल, वाहरिपु, दुलाय,
"किमःश्रोणित्” (उणा-७२५) इत्युः । सैरिभ, मह, धीरस्कन्ध, कृष्णश्रङ्ग, जरन्त, दशभीरुक, किशुक-पु.-११३६-पापरानु 3. रक्ताक्ष, हंसकालीतनय, लालिक, ।
त्रिपत्रक, पलाश, ब्रहमपादप, 'पर्ण, वातपोथ'। [कलुष, पिङ्ग, कटाह, गद्गदस्वर, शे. 1८3 हेरम्ब
*किञ्चित् शुकोनील: इति किंशुकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org