________________
कालेय
१८०
अभिधानव्युपत्ति" य एच्चातः" ॥५॥२८॥, कलिदेवताऽस्येति वा ।
(काशी) वराणसी, वाराणसी, शिवपुरी । कालेय-न.-६४५-उश२.
*काशते इति काशिः, स्त्रीलिङ्गः, "दिपठि-" द्र० कश्मीरजन्मन्शब्दः ।।
(उणा-६०७) इति इः ।। *कु ईषल्लीयते इति कालेयम् ।
(काशी)-स्त्री-९७४-अशी नगरी काल्य-न.-१३९-प्रभात.
द्र) काशिशब्दः । द्र० अहमुखशब्दः ।
काश्मरी-स्त्री-११४३-सी4] नामनी वनस्पति. प्राप्त कालोऽस्येति काल्यम् , “कालाद्यः'
भद्रपर्णी श्रीपर्णी, गम्भीरी (कम्भारी) ॥६।४।१२६।। इति यः, काले साध्विति वा । सर्वतोभद्रा, मधुपर्णिका, काश्मय' । काल्या-स्त्री-१२६८-गभरण सभयने प्राप्त
*काशते इति काश्मरी, “जठर -"(उणा--४०३) થયેલી ગાય.
इत्यरे निपात्यते । उपसर्या ।
'काश्मय-धु-११४३-सावनु . *प्रजने गर्भग्रहणे प्राप्तः कालोऽस्याः इति
ट्र० काश्मरीशब्दः । काल्या । काल्या -स्त्री.-२७३ (नि.१८)--भांति ,
काश्यप-५--२३६-सात ९६ ।
*कश्यपस्यापत्य वृद्धमिति काश्यपः, विदाશુભ વચને.
दित्वाद। कल्या । कावचिक-न.-१४१७-१७-१२ प२यो पुरुषांना
काश्यप-न.-६२२.--मांस. सभर.
द्र० आमिषशब्दः । *कवचिनां समूहः कावचिक, “कवचिहस्त्य
*कश्यपस्येद काश्यपम् । चित्ताच्चेकण" ॥६॥२॥१४॥ इति ।
काश्यपि-५- १०२-सूय नो सारया असा कावेरी-स्त्री-१०८४-अवेरी नही.
द्र० अनूरुशब्दः । अर्धजाहूनवी।
*कश्यप स्थापत्यमिति काश्यपिः, ऋष्यण बाधित्वा * कवेरस्य जलदेहस्येयं इति कावेरी ।
"बाहवादिभ्यो गोत्रे" ॥६।१।३२।। इतीञ् । काव्य-पु-११९-शुऊ.
काश्यपि-पु.-२३१-०७५क्षा. द्र. उशनशूशब्दः ।
द्र० अरुणावरजशब्दः काश्यपिः ।
* कास्यपस्याऽपत्यः । *कवेरपत्यं इति काव्यः, “कुवादेळ:" ॥६।१।१००|| इति भ्यः, कविरेव वा काव्यः, भेषजा
काश्यपी-२-९३७-ची. दित्वात् ट्यण् ।
द्र० अचलाशब्दः ।
* काश्यपस्येयं काश्यपी, भार्गवेण हि पृथ्वी काश-पु-११९५-श, तृष्य, साडे..
जित्वा अस्मै दत्ता । इषीका, 'कास' ।
काष्ठ-न-११२२-सा *काशते इति काशः पुक्लीचलिङ्गः ।
दलिक, दारू । (काशसंकाश)-५-१४६२--अश पुष्पना नया
*काशते इति काष्ठ, "वनिकणि-” (उणास३० श.
१६२) इति ठः *यथा-काशसंकाशाः केशाः ।
काष्ठकीट-पु-१२०३-सानो पीओ. काशि-स्त्री-९७४-अशी नगरी.
घुण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org