SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः १७९ कालेय कालान्तरविष-.-१३१३-सान्तरेनु विष । ચડે તેવા ઉંદર, कालायनी---श्री-२०५-(श.५६) पावती.. द्र. अद्रिजाशब्दः । कालायस-1.-१०३७-मोटु द्र० अयसूशब्दः । *काल चतदय चेति कालायसां, "सरोऽनोऽ. इमायसोः" ॥७॥३।२२५॥ इत्यट्समासान्तः । कालासुहृद-.-२००-महादेव, द्र० अट्टहासिन्शब्दः । *कालस्यासुहृदिति कालासुहृत्, दक्षमखध्व से यमस्य जितत्वात्, यौगिकत्वात् यमजित् । 'कालास्थालीं-स्त्री.-११४४-ध्य. द्र० पाटलीशब्दः । कालिका-स्त्री.-४४-श्री मलिनन स्वामीनी શાસન દેવીનું નામ *काल्येव कालिका वर्णेन । कालिका-स्त्री.-३०७-मसिनता हु. वैवर्ण्य । *कालस्य भावः कालिका, चोरादित्वादका, कालयतीति णको वा । कालिका-स्त्री-१०५५-५८४0. द्रः आढकीशब्दः । कालयति स्त्रमितिकालिको । कालिका -स्त्री-१६५(शि. १३)-भेधनी श्रेणी. कादम्बिनी, मेघमाला । कालिङ्ग पु.-१०९८-- तनु स्था१२ वि५.. द्र० अङ्कोलसारशब्दः । *कलिङ्गदेशे भवः कालिङ्गः । कालिनी-स्त्री-११०-मा नक्षत्र. आा, रौद्रो। * कालोऽस्यामस्तीति कालिनी । कालिन्दी स्त्री-१०८३- यमुना नही. यमुना, यमभगिनी, सूर्यजा, यमी, (कालिन्दतनया) [कलिन्दपुत्री शि. ४७] । * कलिन्दादेरिय कालिन्दी, कलिन्दतनयाऽपि । (कालिन्दीकर्षण)-.-२२४-पग पगुना मोटा मा. द्र० अच्युताग्रजशब्दः । (कालिन्दीस्)-पु.-९५-सूर्य. द्र० अंशुशब्दः । कालिन्दोसोदर-धु-१८५-यम, यमरा. द्र० अन्तकशब्दः । *कालिन्याः सोदरः कालिन्दीसोदरः । कालिन्दीसोदर (परि.)-५-९-यम, यम२।।. कालिय-धु-२२१-विशुनो शत्रु ट्र० अरिष्टशब्दः । *के पानीये ओलयोऽस्येति कालियः, पृषोद. रादित्वात् । ___ट्र० अच्युतशब्दः । कालियदमन (परि.)-५-१०-वि। (कालियदमन) --२२१-वि. द्र० अच्युतशब्दः । कालियशासन (परि.)---१०-विY. द्र० अच्युतशब्दः । कालियारि (५२.)-धु-१०-वि. द्र० अच्युतशब्दः । काली-स्त्री.-२०३-पावती. द्र० अद्रिजाशब्दः । *संहारमूतौ कृष्णवर्णत्वात् कालीति । काली-स्त्री.-२३९-सो विद्यादेवी ही नभी विद्यावी. *कालवर्णत्वात् काली । कालीयक-न--६४६.- यही जापक, 'जायक', कालानुसार्य शि. ५२ *कालायां भूमौ भवमिति कालीय, के कालीयकम् । कालेय--.-६०४-टोन, यत्. कालखण्ड, कालखञ्ज, कालक, यकृत् । भकु ईपद् लीयते श्लिष्यते हृदयेनेति कालेयम, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy