________________
प्रक्रियाकोशः
१७९
कालेय
कालान्तरविष-.-१३१३-सान्तरेनु विष । ચડે તેવા ઉંદર, कालायनी---श्री-२०५-(श.५६) पावती..
द्र. अद्रिजाशब्दः । कालायस-1.-१०३७-मोटु
द्र० अयसूशब्दः ।
*काल चतदय चेति कालायसां, "सरोऽनोऽ. इमायसोः" ॥७॥३।२२५॥ इत्यट्समासान्तः । कालासुहृद-.-२००-महादेव,
द्र० अट्टहासिन्शब्दः ।
*कालस्यासुहृदिति कालासुहृत्, दक्षमखध्व से यमस्य जितत्वात्, यौगिकत्वात् यमजित् । 'कालास्थालीं-स्त्री.-११४४-ध्य.
द्र० पाटलीशब्दः । कालिका-स्त्री.-४४-श्री मलिनन स्वामीनी શાસન દેવીનું નામ
*काल्येव कालिका वर्णेन । कालिका-स्त्री.-३०७-मसिनता हु.
वैवर्ण्य । *कालस्य भावः कालिका, चोरादित्वादका, कालयतीति णको वा । कालिका-स्त्री-१०५५-५८४0.
द्रः आढकीशब्दः ।
कालयति स्त्रमितिकालिको । कालिका -स्त्री-१६५(शि. १३)-भेधनी श्रेणी.
कादम्बिनी, मेघमाला । कालिङ्ग पु.-१०९८-- तनु स्था१२ वि५..
द्र० अङ्कोलसारशब्दः ।
*कलिङ्गदेशे भवः कालिङ्गः । कालिनी-स्त्री-११०-मा नक्षत्र.
आा, रौद्रो। * कालोऽस्यामस्तीति कालिनी । कालिन्दी स्त्री-१०८३- यमुना नही.
यमुना, यमभगिनी, सूर्यजा, यमी, (कालिन्दतनया) [कलिन्दपुत्री शि. ४७] ।
* कलिन्दादेरिय कालिन्दी, कलिन्दतनयाऽपि । (कालिन्दीकर्षण)-.-२२४-पग पगुना मोटा मा.
द्र० अच्युताग्रजशब्दः । (कालिन्दीस्)-पु.-९५-सूर्य.
द्र० अंशुशब्दः । कालिन्दोसोदर-धु-१८५-यम, यमरा.
द्र० अन्तकशब्दः ।
*कालिन्याः सोदरः कालिन्दीसोदरः । कालिन्दीसोदर (परि.)-५-९-यम, यम२।।. कालिय-धु-२२१-विशुनो शत्रु
ट्र० अरिष्टशब्दः ।
*के पानीये ओलयोऽस्येति कालियः, पृषोद. रादित्वात् ।
___ट्र० अच्युतशब्दः । कालियदमन (परि.)-५-१०-वि। (कालियदमन) --२२१-वि.
द्र० अच्युतशब्दः । कालियशासन (परि.)---१०-विY.
द्र० अच्युतशब्दः । कालियारि (५२.)-धु-१०-वि.
द्र० अच्युतशब्दः । काली-स्त्री.-२०३-पावती.
द्र० अद्रिजाशब्दः ।
*संहारमूतौ कृष्णवर्णत्वात् कालीति । काली-स्त्री.-२३९-सो विद्यादेवी ही नभी विद्यावी.
*कालवर्णत्वात् काली । कालीयक-न--६४६.- यही
जापक, 'जायक', कालानुसार्य शि. ५२ *कालायां भूमौ भवमिति कालीय, के कालीयकम् । कालेय--.-६०४-टोन, यत्.
कालखण्ड, कालखञ्ज, कालक, यकृत् । भकु ईपद् लीयते श्लिष्यते हृदयेनेति कालेयम,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org