________________
कालक
कालक-पु.-६२८-शरी२wi v यिहून, त कोरे. तिलक, पिप्लु, जडुल, तिलकालक ।
*काल एव कालकः । कालकण्टक-पु.-१३३२-४गी .
दात्यूह, जलरङकु, जलरज [कालकण्टक, शि. ११८, दात्योह, (दात्यौह) शि. १२०] ।
*कालाः कण्टका रोमोझेदा अस्येति कालकण्टकः "कालः कण्टोऽस्येति कालकण्टकः" इत्येके । कालकण्ठक-पु...१३३२-(शि. 118) अग।
द्र० कालकण्टकशब्दः । कालकर्णिका-स्त्री.-१३८०-हरिद्रता, अशुभ माज्य.
| अलक्ष्मी, निति ।
*कालस्य यमस्य कर्णिका कर्णाभरणमिव कालकर्णिका । कालकुण्ठ-पु.---२२९ (शे.१८)-विपशु, नारायण
द्र० अच्युतशब्दः । कालकूट-पु.-११९६-४ ४२ स्था१२ विष.
द्र० अङकोलसारशब्दः । __ *कालस्य वर्णस्य कूटोऽत्रेति कालकूटः, पुंक्लीबलिङ्गः, कालसम्बन्धी कूटो व्याजोवा । कालकूट-पु.-१८५-(शे. ३७) यमरान
द्र० अन्तकशब्दः । कालखञ्ज-.-६०५-सेतु
कालखण्ड, कालेय, कालक, यकृत् ।
*कालमपि भिन्नंस त् खज्जयतीति कालखञ्जम् ।। कालखण्ड-.-६०८-से.
कालखञ्ज, कालेय, कालक, यकृत् ।
हृदयस्य दक्षिणपाश्वे कालस्य मांसस्य खण्डमिति कालखण्ड, कृष्णमांसांशः कालग्रन्थि-स्त्री १५९-(शे. २७)-'.
द्र० अनुवत्सरशब्दः । कालङ्गमा -२त्री-२०५ (शे१०) पावती.
द्र० अद्रिजाशब्दः । कालचक्र न. १२८
બાર આરાનું એક કાળચક થાય તે.
अभिधानव्युत्पत्ति*द्वादशभिररैश्चक्रमिव चक्रं, कालस्य चक्र कालचक्रम् । कालजरी-स्त्री.-२०५- (शे. ५४) पावती.
द्र० अद्रिजाशब्दः । कालदमनी-स्त्री.-२०५-(शे. १०) पावती.
द्र० अद्रिजाशब्दः । कालधर्म--३२४-भृत्यु, भ२१.
द्र० अत्ययशब्दः ।
*कालो मृत्युदूतः, क्षणत्रुट्याद्यात्मको वा । यदाह"कालासहरति प्रजाः" तस्य धर्मः कालधर्मः संहारः । कालनेमि--२२०-विषान! शत्रु
द्र० अरिष्टशब्दः ।
*कालस्य नेमिरिख कालनेमिः । कालनेमिहर)-पु.-२२०-विY.
द्र० अच्युतशब्दः । कालपृष्ठ-न.-७११-४नु धनुष्य,
*काल: पृष्ठेऽस्येति कालपृष्ठम् । कालभृत्-.-९८-(२.८) सू.
अंशुशब्दः । कालरात्रि-स्त्री.-२०५-(शे.४८) पावती.
द्र० अद्रिजाशब्दः । कालवृन्त-'.- ११७५-४थी.
कुलत्थ ।
*काल वृन्तमस्येति कालवृन्तः । कालशेय--.-४०८-छ। सोवेलु ४ा.
द्र० अरिष्टशब्दः ।
*कलश्यां मन्थन्यां भव कालशेय, "दृति कुक्षिकलशि"-॥६॥३३१३०॥ इत्येयण । कालस्कन्ध'-पु-११४६-तभासवृक्ष
द्र० तमालशब्दः । कालागरु-पु.-६४१ - आणी म॥२.
काकतुण्ड । कालानुसार्य---.-६४६-(शि.५२)-पायन.
कालीयक, जापक, 'जायक' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org