________________
प्रक्रियाकोशः
कालक
कृतवीर्य स्यापत्य इति कात वीप:, "ऋषिवृष्णि"- | कार्य-.-141४-14", अत्ति. ॥६।१।६१॥ इत्यण ।
अर्थ, कृत्य, प्रयोजन । कार्तस्वर--.-१०४४.-सोनु
__*क्रियते इति कायम , ध्यण् । द्र० अर्जुनशब्दः ।
(कावट)-1.-९७२-100 गाभामा श्रेष्ठ नगर. * कृतस्वराऽऽकरे भवमिति कार्तस्वरम् । काषक-धु-८९०-मेडूत. काान्तिक-५-४८२- ज्योतिषी हेवन
ट्र० कर्षकशब्दः । द्र० आदेशिन् शब्दः ।
*कषतीति कृषिकः, “कृषगणवृध्धीच'(उणा-३१) *कृतान्त' वेत्तीति कार्तान्तिकः ।
इत्यके वृद्धौ च काकः । कार्तिक-धु-१५५ त' भास.
'कार्य'-५-११३८-शस. ट्र० ऊर्जशब्दः ।
द्र० सज शब्दः । *कार्तिकी पौर्णमास्यस्य इति कातिकः ।
'कार्य'-५-११३८-शास. कार्ति किक -पु-१५५ - ति ४ भास.
द्र० सज शब्दः । द्र० ऊज शब्दः ।
काल-पु-१२६- सभय, वमत. *कार्तिकी पार्ण मास्यस्येति कार्तिकिकः ।
समय, दिष्ट, अनेहम् , सर्वभूषक । कार्पण्य--.-३१०:-N5, ता.
*कालयति क्षिपति सर्वभावान् , कल्यतेऽसाविति
वा । *कृपणस्य भावः कार्पण्यम् ।
काल--१८४ - यम, यमरा. कार्पास-न.-६६९-४पासमांथा पनेसु पस्त्र.
ट्र० अर्कमनुशब्दः । बादर, (फाल)।
*कालयति क्षिपत्यायुरिति कालः । *कर्यासफलस्य विकारः कार्यासम् ।
काल-५-३२३- मृत्यु, १२७. 'कासी'-स्त्री-११३९-॥सनो छोड.
द्र० अत्ययशब्दः। द्र० कर्पासशब्दः ।
*कालयति क्षिपत्यायुरिति कालः । कार्म-पु.-३५४ सतत आय ७२ना२. कम शील ।
काल पु-१३९७-श्याभवा.
द्र० असितशब्दः । *कम शीलमस्येति काम : "अस्थाच्छादेर"
*कालयति मनः इतिकालः । ।।६।४।६०॥ इत्यञ् । कार्मण--.--१४९८-भ७], औषधी- 10 यूटी
काल -'-१२१-(शे.१९)-शनि. વગેરેથી વશ કરવું તે.
द्र असितशब्दः । मूलकमन।
काल---:.-२००-(शे. ४७) २४२, भलादेव. *सदिष्ट कमैव कामण', वृद्धपर परोपदेशात् ट्र० अट्टहासिन्शब्दः । 'कर्मणः संदिष्टे" ॥१२॥१६७॥ इति स्वार्थिकोऽण् । (काल-) ५. १९३ -नवनिधि सौ निधिनु कामुक-न.-७७५ -धनुष्य.
नाम. द्र० अस्त्रशब्द ।
कालक-.-६०४-से, यकृत, यो म *कर्मणे शक्तमिति कार्मुक, “योगकम भ्यां-"
मा. ॥६।४।९५॥ इत्युकञ् ।
कालखण्ट, कालखञ्ज, कालेध, यकृत् । अ.२३
*कालमेव कालकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org