________________
कायस्थ
अभिधानव्युत्पत्ति
तृणौकस् ।
*कारं करोतीति कारस्करः, वर्च स्कादित्वात *कायो मानमस्येति कायमानम् ।
साधुः । कायस्थ-५-४८४-(शे. १०७)-२५४, सलीयो. कारा-स्त्री-८०६-२१, भानु द्र० अक्षरचणशब्दः ।
चार, गुप्ति, [चारक शि. ७] । 'कायस्था '--स्त्री-११४६-१२3.
*क्रियते कीर्यते वाऽस्यामिति कारा, मिदाट्र० अभयाशब्द ।
दित्याद साधुः । कारकाधविपर्यास--६९-१२४, अ, क्यन, कारिका-स्त्री-२५८-थाहरी वृत्तिथा ॥ अर्थन લિંગ વગેરેના વિરોધ વગરની પ્રભુની વાણીનો સૂચન કરનાર. ૨૫ મે ગુણ.
पदार्थान् गम्यान् करोतीति कारिका । *कारकाद्यविपर्यासः, कारककालवचनलिङ्गादिव्यत्यय | कारिन्-'-८९९-शा.अरीग२. वचनदोषापेतता ।
Dकारु, प्रकृति, शिपिन् । कारकुक्षीय-पु. ९५७ -साल्व देश.
*करोतीति ग्रहादिणिनि कारी । साल्व ।
कारु-धु-८९९-शाहपी, आरीग२. *कारकुक्षेरिमे कारकुशीयाः ।
कारिन् , प्रकृति, शिल्पिन् । कारण-1-१५१३-हेतु, मुध्य २९.
करोति कृणोति वा कारुः, "कृयापा-" (गा-१) निमित, हेतु, बीज, योनि, निबन्धन, निदान ।। इत्यण। *करोतीति कारणम् "कारणम्" ॥५।४।१२७॥
कारुण्य-न.-३६९-मनु४५ा, हया. इति साधुः ।
द्र० अनुकम्पाशब्दः । कारणा-स्त्री-१३५८-२४ी पी31.
*करुणस्यम् भावः कारुण्यम् करणे व वा यातना, तीव्र वेदना ।।
भेषजादित्वात् स्वाथे ट्यण् । * ' गृहिसाय म्' इति हन्त्यर्थात् चुरादेः स्वाथे | णिजन्तः कारण, कारणा।
कारूष-पु- ९५९-मे देश नाम.
बृहद्गृह । कारणिक-.-४७९-परीक्षा ४२नार. परीक्षक, [आक्षपाटलिक शि. ३५] ।
*कुर्वन्तीति कारुषाः, "कोरदूपा-'' (उणा*करणेनाऽधिकारिबर्गेण चरतीति कारणिकः ।
५६१) इत्यूषे निपात्यते । कारण्डव-पु-१३४१-011 पक्षी.
(कारेणव) --८५३-५१४14 भुनि मरुल।
पालकाप्य, करेणुभू । करोति शब्दमिति कारण्डवः, “कैरव-"
कागेत्तम-धु-९०५-महिमानी २१२७ माग (उणा-५२९) इत्यवे निपात्यते, करण्डे भव कारण्ड
मद्यमण्ड । पञ्जरबंधवातिवा । 'कारम्भा'-स्त्री-११४९-ग.
कारेण क्रियावशाद् उत्तमो मुख्यः कारोत्तमः द्र० प्रिय शब्दः ।
सुराधे" स्वच्छो भागः । कारवेल्ल-पु-११८८-१२सी.
कार्तवीर्य-पु.-६९३-मामा यवती'. द्र० कटिल्लकशब्दः ।
सुभूम । *कारेण वेल्लतीति कारवेल्लः ।
___ *कृतवीर्य स्याय कार्तवीयः । कारस्कर---१११४- वृक्ष, आ3.
कार्तवीर्य-पु-७०२-तीन पुत्र, 24 न. द्र० अंहिपशब्दः ।
हय, दोःसहस्त्रभृत् , अर्जुन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org