________________
प्रक्रियाकोशः
१७५
कायमान कामपाल--२२४- मणदेव.
कामुक-५-४३४-भी, भवासना युवत. द्र०अच्युताग्रजशब्दः।
द्र०अनुकशब्दः । *कामान् पालयति, काम स्मर भ्रातृव्यत्वात् ___ *कमनशीलः कामुकः, 'शुकम'-॥२॥४०॥ पालयति वा कामपालः ।
इति 'उकण्' । कामम्-अ.-१५४०-४२० विना अनुमति पानी कामुका-स्त्री-५२७-सामान्य वाहिनीवाण
*काम्यते इति काम, बाहुलकादम् । यथा- स्त्री. काम भवन्तु सरितो भुवि सुप्रतिष्ठाः” ।
*कमनशीला कामुका । कामयितृ-५-४३४-अभी, अमवासना यु। कामुको-स्त्री-५२७-मैथुनी वाणा स्त्री. द्र०अनुकशब्दः ।
वृपस्यन्ती । * कमनशीलः कामुकः तृनि कामयिता ।
*कमनशीला कामुकी "भाजगोण-" ॥२॥४॥३० कामरुप-पु-(4.4.) ९५६-भ३५द्देश, यासाम. इति रिरंसायां ङी । प्राग्ज्योतिष ।
काम्बल-धु-७५४-मसया जाये। २थ. *कामतो रूपमत्रेति कामरुपाः ।
*कम्बलेन छन्नः काम्बल:, "तेन छन्ने रथे" कामरूप-पु-८९ (शे. ४)-देव
॥६॥२११३१।। इति 'अण्' । द्र अनिमिषशब्दः ।
काम्बविक-५-९१० मणियार,२५पना बारेम कामरूपिन्-पु.-१२८८-(शे १८५)-भू. क्यना२. द्र०आखनिकशब्दः।
शालिक । 'कामलता'-स्त्री-६१०-२५ चिह्न, सिंग.
*कम्बुघटन शिल्पमस्येति काम्बविकः "शिल्लम पुश्चिा , मेहन, शेप, शेपस, शिश्न, मेद, ॥६।४।५२ इति इकण "ऋवर्गोवत्"-||७१३॥३७॥ लिङ्ग [लड्गुल, शङ्कु लाशूल शेफ, शेफ शे. १२८] इति लक्ष्यानुरोधाद् इकण, इकारस्य लोपो न भवति । *कामस्य लतेव कामलता ।
काम्बोज--१२३५-ॐो। देशनो घो. कामलेखा-स्त्री-५३३-(शे. ११४)-वेश्या.
कम्बोजदेशे भावाः काम्बोजाः । द्रगणिका शब्दः ।
कामिन्-धु-१३२८ -(शे १८४)-सा२३ पक्षी. कामसख-धु-१५३-(श. २3)-चैत्र महिनी.
द्र०कुरङ्करशब्दः । द्र०चत्रशब्दः ।
काम्य-न-१४४५-सुंदर, मनोहर. कामाकुश-५-५९४-14.
द्र-अभिरामशब्दः । द्र०करजशब्दः ।
*काम्यते इति काम्यम् । *कामस्याङ्कुश इव कामाङ्कुशः ।
काम्य-1-८६-(शे. -२) च्या, शुभ कामायु-१३३५ (शे. १८५)-गीयपक्षी.
द्र०कल्याणशब्दः । द्र०गृध्रशब्दः ।
*चीयतेऽसौ कायः, “चितिदेहा-" ॥५॥२॥७९॥ कामायुष पु-२३१-२ पक्षी
इति घञ् कत्व च। द्र०अरुणावरजशब्दः ।
काय-न.-८४०-४नि०४ा मने मनाभि मे *कामेन इच्छया आयुरस्येति कामायुः । આંગળીઓના મૂળનું નામ. कामारि-धु-१०५५-७२।सी, भाक्षि धातु. ____ *कनिष्ठयोमूले कः प्रजापतिदेवताऽस्य काय
नाप्य, नदीज, तारारि, विटमाक्षिक । तीर्थम् , अज्जलि मध्येन प्रजापतिभ्योऽञ्जलिदानात् । *कामस्याऽरिरिति कामारिः ।
कायमान-.--९९६-
तृ४थी मनावती परी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org