________________
कान्दिशीक
१७४
अभिधानव्युत्पत्तिकृत कान्दवं तत् पण्यमस्येति वा ।
*कपोतानां समूहः इति कापोतम् “षष्ठयाः समूहे" कान्दिशीक पु-३६६-मयनीत, मयथा नासी ।६।२।९। इति 'अण्'। गयेल.
काम-५-७३-तीय ४२मा नडाय तेव! १८ होप भयद्रुत ।
પૈકી ૧૨ મે દોષ. *कां दिश बजामीत्याकुलः कान्दिशीकः, पृषो
* कामो मन्मथ इति । दरादित्वात् साधुः ।
काम-धु-२७२-अभद्देव. कापथ--.-९८४-५२।०५ भाग.
द्र०अङ्गजशब्दः । व्यध्व, दुरध्व, कदध्वन्, विपथ ।
*कामयतेऽनेनेति कामः, '
व्यजनाद घन" *कुत्सितः पन्थाः कापथम् , “काक्षपथोः" ॥३
॥५।३।१३२॥ कामोऽस्त्यस्य वा । ।२।१३४।। इति कादेशः, "पथःसङ्ख्याऽव्ययोत्तरः"
काम- ५. न-४३१-४२, मनियापा. (हेमलिङ्गानु,नपुं. श्लो. ८) इति क्लीबत्वम्, अमरस्तु
द्र० अभिलाषशब्दः । "विपथकापथशब्दौ” पुस्याह, गौडश्च यदाह “व्यध्वो *कमनमिति कामः। विपथकापथौ” इति ।
काम-1-8 वि. १५०५ | प्रमाणे तृप्ति कापिल-पु-८६२-सांय.
थाय त्या सुधी. साङख्य ।
___ द्र० इष्टशब्दः । *कपिलेन कृतो ग्रन्थः इति कापिल:, तं वेत्त्य
*काम्यते इति कामम् अयमकारान्तोऽनव्ययः, धीते वा कापिलः, कपिलस्यायमिति वा ।
यत् शाश्वतः-“कामे निकामे कामाख्या अव्ययास्तु कापिश-1-९०३-महिए.
मकारान्ताः" ॥ द्र०अब्धिजाशब्दः ।
कामकेलि-पु-५३७-मैथुन, मी1. *कपिशमेव कापिश प्रज्ञादित्वादण् ।
सुरत. मोहन, रत, संवेशन, संप्रयोग, संभोग, कापिशायन- ९०२-मदिरा.
रहस्, रति, ग्राम्यधर्म, निधुवन, पशुक्रिया, वाय, द्र०अधिजाशब्दः ।
मैथुन, (पशुधर्म शि.४४] । *कापिश्यां नगर्या भवमिति कापिशायनम्,
*कामस्य केलिरिति कामकेलि: । "वल्हयूदि" ॥६॥३॥१४॥ इति ।
कामगामिन्-y-४९५-२वेलायारी कापोत-यु-९४५ - साक्षा२, साने गाने
अनुकामीन । કરેલે ખાર.
*काम गच्छतीत्येवं शीलो इति कामगामी । [स्वज़िकाक्षार, सुखवर्चक, 'सुजिकाक्षार' । कामताल-५-१३२१-(शे १८1)- डायन,
*कपोतस्यायं कापोतः, कपोतवर्णः, कु ईषत् ट्र०कलकण्ठशब्दः । पूयते वा “दम्यमि-" (उणा-२००) इति 'तः'। कामध्व सिन--पु-२७८-२४२, महादेव. कापोत-न.-१०५१-भूरभो..
द्र०अट्टहासिन्शब्दः । स्रोतोऽञ्जन, सौवीर, कृष्ण, यामुन ।
कामन-धु-४३४-अभी, अभवासना युत. *पोतस्येद कापोत, कपोतवर्गा वा ।।
द्र०अनुकशब्दः । कापोत-धु-१३९४-४मुत२, पारेषाये। २. *कमनशील: "इङितः" ॥५॥२॥४४॥ इति कपोताभ ।
'अन' अन्तः कामनः कमनोऽपि । *पोतस्यायमिति कापोतः ।
कामना-स्त्री-४३१-(शेष.१०४)- अभिलाषा (कापोत)-न.-१४१५-पारेवानो समूह.
द०अभिलाषशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org