________________
६६
किंपाक
अभिधानव्युत्पत्ति* किञ्चित् पचतोति किम्बचानः, “मुमुचान-"
किरन्ति शरानिति किराताः, “कृवृकल्य-" (उणा-२७८) इति बहुवचनादानान्तो निपात्यते ।
(उणा-२०९) इत्यातक । किपाक-पु-११४१ ते नामनुरी क्ष.
किराती-स्त्री-२०५ (श. ५९)-पावती. महाकाल |
द्र अद्रिजाशब्दः । * कुत्सित प्राणहरः पाकोऽस्य विषवृक्षत्वात्
किरि-पु-१२८७ भू. इति किंपाकः ।
द्र०आखनिकशब्दः । किम्पुरुष-पु-९१-यत २ देव.
*किरति मामिति किरः, “नाम्युपान्त्य-” (उणा किम्पुरुष-धु-१९४ डिनर देव.
-६०९) इत्यादिना उणादिके किदिप्रत्यये किरिः । *कुत्सितः पुरुषः किम्पुरुषः "कि क्षेपे" ।।३।
किरिकिच्चिका स्त्री--२०.४ (श.८८) त १।११०।। इति समासः ।
पत्रि . किम्पुरुषेश्वर-५-१९८-मेर.
किरीट-पु-६५१-गट. द्र०इच्छाव सुशब्दः । किंपुरुषाणां ईश्वरः इति किंपुरुषेश्वरः, यौगिक
मुकुट, मौलि, कोटीर, उष्णीय [मकुट शि त्वाद् विनरेशः ।
कीय ते इति किरीटम्, “तृककृषि-' (उणा कियदेतिका-स्त्री-३००-उत्सा,
વીરરસને स्थायी लाव.
१५१) इति किदीटः । द्र०अध्यवसायशब्दः ।
किरीटिन- ७०९-मन. *कियदेतत् इति अभिप्रायोऽस्यामिति कियदेतिका,
ट्र अर्जुनशब्दः । मयुख्य सकादित्वात् साधुः ।
, किरीटमस्त्यस्येति किरीटी । किर-y-१२८७-भू.
किर्मीर--१३९८ -०५२ यात२॥ २१. द्र०आखनिकशब्दः ।
ट्र०कबुरशब्दः । *किरति क्षमामिति किरः, "नाम्युपान्त्य-"। ११५४|| इति कः ।
*कीर्यति इति किमी र:, "जम्बीर-' (उणाकिरण-y-१५-सू.
४२२) इतीरे निपात्यते । ट्र अंशुशब्दः ।
किर्मि रनिषूदन---७०८-भीम, भीमसेन. *किरति तमांसीति किरणः, 'कगप्रकृपिवृषिभ्यः ।
भीम, मरुत्पुत्र, वृकोदर, कीचकनिषदन,
बकनिषूदन, हिडिम्बनिषूदन । कित्'-(उणा-१८८) इत्यणः ।।
किरतीति किगीरः, 'जम्बीराभीर.' (उणाकिरण-धु-१०-२.
४२२) इतीरे निपात्यते. तेषां निषूदनः इति किर्मार द्र०अंशुशब्दः । *किरति तमांसीति किरण , ''कगपकृपिवृषिभ्यः
निषूदनः । यौगिकत्वात् किमी रारिरित्यादयोऽपि । ६६६
(किमी रारि)-५-७०८ नाम, नामसेन. कित्-" (उणा-१८८) इत्यणः ।
ट्र, किर्मीरनिषूदनशब्दः । किरात-५-४५३ (शे. १०५)-नाना शरीरवाणी.
*किर्मीराणामरिरिति किमरारिः। पृश्नि, अल्पतनु । *शेषश्चात्र-“किरातस्त्वल्पवर्मणि" ।
किल –Y-५५६ (शे.१७)-11 २मत किरात-'-९३४-नीन.
ट्र कृढनशब्दः । पुलिन्द, नाहट, निष्ट्य, शबर, वट, भट, | किलाटी-स्त्री. ५-४०५-दूधना वि१२, भावो. माल, भिल्ल(म्लेच्छ) ।
कृचिका, [कृचिका शि. २८] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org