________________
१६७
कल्लत्व
प्रक्रियाकोशः
*कल्प्यतेऽनेन विनियोगशास्त्रेणेति कल्यः । कल्पन--.-३७२-अ५ ते.
कर्तन, वर्धन, छेद।
*कल्प्यते इति कल्पनम् । कल्पनी-त्री-९११-४ात२
कृपाणी, कर्तरी (कर्तरि)।
*कल्पतेऽनया इति कल्पनी । (कल्पावत सिका)-स्त्री-२४५ २ ५in પૈકી નવમું ઉપાંગ. कल्पान्त-पु-१६१-प्रय
द्र० कल्पशब्दः ।
* कल्पस्यान्तोऽवधिरिति कल्पान्तः, अत्रकः कल्पः क्षयार्थोऽन्यो ब्राह्मदिनार्थः, यत् शाश्वतः-"कल्पः शास्त्रे विधौ न्याये । सवते' ब्रह्मगो दिने” । इति । कल्पित पु-१२२१-युद्ध भाटे तयार रेसोलायी.
सज्जित । *कल्प्यते स्मेति कल्पितः । कल्मष-.-१३८१-अशुभ, ५५, हुकृत्य.
द्र० अंहसूशब्दः ।
*कल्यते इति कल्मष, “कलेर्मषः” (उणा - ५६२) इति 'मष'। कल्मष --.-१४३५ (शि. १२८)-भचिन, भेलु ।
द्र० कच्चरशब्दः। कल्माष-५-१३९८-२ यात
द्र० कर्बुरशब्दः।
*कलयति वर्णान् इति कल्माषः, “कुलेश्च मापक्" (उणा-५६३) इति 'माप' । (कल्माषपक्षिन)--१०३--भा४२, सूना પારિવાર્ષિક દેવ. कल्य-.-१३९-प्रात:M.
द्र० अहमुखशब्दः ।
*कलासु साधु इति कल्यम् । कल्य-५-४७४-नीशी.
पटु, उल्लाघ, वार्त, नीरुज ।
*कलयत्यारोग्यमिति कल्यः, “स्थाच्छा-" (उणा-३५७) इति यः, कलामु साधुरिति वा । कल्य-त्री न.-९०२-1 .
द्र० अब्धिजाशब्दः ।
* कल्यते इति कल्य, स्त्रीवलीबलिङ्गः। कल्यपाल यु-९०१-४ात, भी। वयना२.
द्र० आसुतीवलशब्दः ।
* कल्य मद्य पालयति रक्षतीति कल्यपालः । कल्यवर्त ---४२५-प्रमात मोल, नारतो.
प्रातराश ।
*कल्ये प्रभाते वय ते इति कल्यवर्तः । कल्या-स्त्री-२७३-भांगसि श६, शुभ क्यन.
[काल्या शि. १८] ।
कलासु साधुः कल्या, कालया इति कात्याचाः। कल्याण-.-८६-शुम.
श्वःश्रेयस, शुभ, शिव, श्वोवसीयस, श्रेयस्, क्षेम, भावुक, भविक, कुशल, मङ्गल, भद्र, मद्र, शस्त [भव्य, काम्य, सुकृत, सुनृत शे०२, भन्द्र, प्रशस्त शि. ५] ।
*कल्यते धार्यते इति कल्याणम्, “कल्याणपर्याणादयः" (उगा-१९३) इति आग' अन्तो निपात्यते, कल्य निरुजत्वमणतीति वा कल्याण-न-२४८-यौपूर्वी ११४ पू.
* कल्याणफलहेतुत्वात् कल्याणम् अवन्ध्यमिति चोच्यते । कल्याण-1.-१०४३-सानु
द्र. अजुनशब्दः ।
*कल्यते इति कल्याण "कल्याणपर्याणादयः-" (उणा-१९३) इति 'आण' अन्तो निपात्यते । (कल्याणप्रवाद)-.-२४८-यौद पूर्व पै। ૧૧ મું પૂવ.
कल्याण । कल्लत्व-न.-३०६-भव्यत १२.
स्वरभेद । * कल्लत्वमव्यक्तत्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org