________________
कल्लोल
कल्लोल - ५ - १०७६ - भोल लहरी, उल्लोल |
* कल्यते, कल्लते वा कल्लोलः, "पिञ्छोल - " ( उणा - ४९५ ) इति 'ओल' अन्तो निपात्यते, कुत्सितो लोल इत्येके ।
कवक - ५. - ४२५-श्रेणीयो.
कवल ।
ग्रास, गुडेरक, पिण्ड, गडोल, गुड, गण्डोल,
* कौत्यनेनेति
कवकः, “दक” – (उणा-२७)
६६
इति 'अकः' । कवक-न-- १९८४--योमासामा अगती छत्राार કાગડાની ટોપી.
*
छयाकाख्यभूकन्दविशेषः । कवच-५.-न.-७६६-जन्तर, उवय.
द्र० उरश्छदशब्दः ।
* कवते इति कवच, पुंक्लीबलिङ्गः, “कल्यवि-' (उणा - ११४) इति 'अचः ', क वञ्चतीति वा । कवचित - ५.-७६६- (शि. १५) तर परेलो
माणूस.
सन्नद्ध, व्यूढक कट, द ंशित, वर्मित, सज्ज । कवल-पु.-न-४२६- श्रेणीयो.
द्र० कवकशब्दः ।
*कौत्यनेनेति कवलः, पुंक्लीबलिङ्गः, “कोर्वा" (उणा - ४६९) इति 'अलः' । कवाट - ५.-१००७-(शि. ८७) माशशु .
द्र० अररशब्दः ।
कवि - ५ . - ११९ - शु.
द्र० उशनस्शब्दः ।
*कवते इति कविः, कविजातत्वाद्वा ।
कवि - पु . - २११ - श्रह्मा
"
द्र० अजशब्दः ।
*कवते वेदानिति कविः ।
कवि - ५ . - ३४१ - विद्वान, पंडित.
Jain Education International
द्र० अभिरूपशब्दः ।
*कवते कौतीति वा कविः, कविता ऽपि, "स्वरेभ्यः इ: " ( उणा - ६०६ ) इति 'इ' |
१६८
अभिधानव्युत्पत्ति
कवि - पु . - ८४६ - वामी ऋषि
प्राचेतस, वाल्मीकि, वल्मीक, कुशिन्, मैत्रावरुण, वाल्मीक, [आदिकवि, मैत्रावरुणि शि.७४] *कवते इति कविः, आदिकविरपि । कविका - स्त्री - १२५० लगाम थोउछु.
[] कवी, खलीन, कविया, मुखयन्त्रण, पञ्चा ङ्गी, [ खलिन शि. 111 ] ।
* कवते इति कविका 'कुशिक" - ( उणा - ४५ )
इति सा
कवि - ५. - ३४१ - (श. २२) --विद्वान, पंडित. द्र० अभिरुपशब्दः ।
कविय - ५. - d. - १२५०-- लगाम, थोडु. द्र० कविकाशब्दः ।
* कौतीति कविय, पुंक्लीयलिङ्गः, “कौतेरियः( उगा - ३७५ ) इति 'इयः' ।
कवी - स्त्री - १२५०- लगाम, थोड
द्र० कविकाशब्दः |
*कवते दन्तचर्वणात् शब्दायते इति कविः, "स्वरेभ्य इ: " ( उणा - ६०६ ) यां कवी | कवोष्ण - ५ . - १३८६-थो अनु.
[कोष्ण, कदुष्ण, मन्दोष्ण, ईषदुष्ण । पण कोणः, "काकवौ वोष्णेः ॥३॥२११३७॥ इति साधुः ।
कव्य - न . - ८३२- ब्राह्मण द्वारा पितरौने यायवा યેાગ્ય આદન.
*कूयते शब्दायते पितृभिरिति कव्यम् ।
कशा - स्त्री - १२५२ - यामु
चर्मदण्ड | *कशतीति कशा ।
कशारुका--स्त्री- ६२७ - (शि. ४८) - पीउनु डाउनु, અરડાની કરેડ.
कशेरुका । कशिपु-पुं.-६८५-(शि. १७) - भोजन अने वस्त्र.
कसि ।
कशेरुका - स्त्री . - न . - ६२७ - पीउनु लाउनु, मरडानी ४२13.
[] [कशारुका शि.४८]
*कस्यते इति कशेरु, क्लीचलिङ्गः, "शिशुग्रे" ( उणा - ८११) इति साधुः, स्त्रियामपि वैजयन्ती यदाह - "पृष्टस्यास्थि कशेर्वना" इति के कशेरुका स्त्रीक्लीबलिङ्गः,
For Private & Personal Use Only
www.jainelibrary.org