________________
कलि
अभिधानव्युत्पत्तिद्र०अनीकशब्दः ।
कलुष-न.-१०७१-मदिन, मे. • कल्यते क्षिप्यतेऽत्रेति कलिः, पुंलिङ्गः, “पदि.
अनच्छ, आविल। पठि-" (उणा-६०७) इति 'इ:' ।
*कल्यते इति कलुषम्, "ऋपृनहि" (उणा-५५) कलि-.-११४५--पडे नाभनुण.
इति उषः' । द्र०अक्षशब्दः ।
कलुष--१३८१-अशुभ, पा५, हुत्य. *कल्यते इति कलिः, पुलिङ्गः कलिहेतुत्वावः ।
द्र० अह शब्दः । कलिका-स्त्री-२९१-पीयानीवच्ये २९सी वासना
*कल्यते इति कलुषम् , ऋपनहि"-(उणासणा. वंशशलाका, कूणिका ।
५५७) इत्युषे कलुष, के सुख लोषतीति वा । *वीणाया मूले कलयति तन्त्र मिति कलिक। । कलुष- १२८३ (शे. १८3 )-पा. कलिका-स्त्री-११२५-पुष्पनी ४ी.
द्र० कासरशब्दः । कोरकः ।
कलेवर-न-५६४-शरी२. *कल्यते शब्द्यते इति कलिका, “क्रीकलि-".
द्र० अङ्गशब्दः । (उणा-३८) इति इकः' ।
*कडति माद्यतीति कडेवरम् , "कडेरेवरा--" कलिकारक-धु-८४९-ना२६३पि.
(उणा-४४५) इति 'एवरः', लत्वे कलेवरम् । नारद, देवब्रह्मन् ,पिशुन ।
कल्क-पु.न.-१३८१-अशुभ, ५५, त्य. *कलिं करोतीति कलिकारकः ।
द्र० अंहसूशब्दः । कलिङ्ग-धु-१३३३ मस्त यूडीयानामनुपक्षी
*कल्यते इति कल्क, पुक्लिबलिङ्गः, "भीण्शलि" भृङ्ग, धूम्याट ।
(उणा-२१) इति 'कः'। *कलते शब्दायते इति कलिङ्गः, "स्फुलि-कलि"
कल्प-पु-१६०-अक्षय आ. (उणा-१०२) इति इङ्ग' के मूनि लिङ्ग चूडाऽस्येति
कल्प-५-१६१-प्रसय अ. वा, कलिं गच्छति प्राप्नोतीति वा ।
युगान्त, कल्पान्त, संहार, प्रलय, क्षय, 'कलिद्रम'-५-११४५-पडे। नामनु . द्र०अक्षशब्दः ।
संवत्त, परिवर्त, समसुप्ति, जिहानक । कलिन्दतनयात्री-१०८३-यमुना नही.
*कल्यते जगदस्मिन् इति कल्पः । द्र० कालिन्दीशब्दः ।
कल्प-५-१७९-४४५वृक्ष. कलिन्दपुत्री-स्त्री-१०८३ (शि. १७) यमुना *कल्यः संकल्पपूरणत्वात् । नही.
कल्प-पु-२५०-वेना । मग ही द्र० कालिन्दीशब्दः ।
બીજુ અંગ. कलिन्दिका-स्त्री-२२८.-मान्नाक्षिी वगेरे सव.
*कर्मणां सिद्धरूपः प्रयोगः कलाप्यतेऽवगम्यतेऽनेविधा.
नेति कत्यः । यद् वाचस्पति : - सर्वविधा ।
'सिद्धरुपः प्रयोगो यैः, कर्मणामवगम्यते। *कलिन्दी भाजनविशेषः, तत्प्रतिकृतिः कलिन्दिका,
ते कल्या लक्षणार्थानि, सूत्राणीति प्रचक्षते" |॥१॥ डलयोरेक्य कडिन्दिका अपि ।
कल्पा-पु-७४३-न्यायशास्त्र. कलिल-न-१४७२-दुःसे प्रवेश ४२ शाय ते.
द्र० अभ्रेषशब्दः । गहन ।
*कल्पन कल्पः सामर्थ्यम्। *कल्यते क्षिप्यतेऽत्रान्यत् कलिलम्, "कल्यनि-" / कल्प-पु-८३९-माया२. (उणा-४८१) इति इलः' ।
विधि, क्रम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org