________________
कररुहादयः । 'करज'-५-११४०-२४ वृक्ष
द्र० करञ्ज शब्द । करञ्ज-पु-११४०-४२०० वृक्ष, ४२महानु .
नक्तमाल, 'चिरबिल्व, ( चिरिबिल्व) रंक्तमाल, करज' ।
___ *करोतीति करञ्जः, “कृगोऽजः' (उणा-१३६) कर जयतीति वा । करट-.-१२२५-हाथी गस्थ.
गण्ड, कट ।
*करोति मदमिति करटः, "दिव्यवि"- (उणा१४२) इत्यटः । करट-घु-१३२२-अग..
द्र० अन्यभृत्शब्दः ।
करोति शब्दमिति करटः, "दिव्यवि-” (उण १४२) इत्यटः, 'क' इति रटतीति वा । करट-न.-६४५-(शे. १३२)-श२.
द्र० असृक्स ज्ञशब्दः । (करट)-न.-२८७-५६ ढोस, ता, पोरै
द्र० आनधशब्दः । करना-स्त्री-१२६९-४थी ही शराय तेत्री गाय.
दुःखदोह्या ।
*करोति खेदमिति करटा, "दिव्यवि-" (उणां १४२) इत्यटः, दुःशीलेत्यर्थः । करटिन-धु-१२१७-४थी.
द्र० अनेकपशब्दः । ___ *करटः कपालोऽस्त्यस्येति करटी । करटु-यु-१३३७-अशुभ मोसना२ मे पक्षी.
कर्क रेटु, करेटु, ककराटुक, (कर्क राष्टु) ।
क इति रटतीति करटुः, "केवयुभुरणु-" (उणा ७४६) इति उप्रत्यये निपात्यते । करण-.-८२-मासन, पद्मासन कोरे.
आसन । क्रियते मनोऽवश्यमनेनेति करणम् । करणे-न.-५६३-२२१२
द्र० अङ्गशब्दः ।
१५६
अभिधानव्युत्पत्तिक्रियतेऽनेनेति करणम् । करण -यु-८९७-येश्य पुरुष मने शूद्र स्त्रीया ઉત્પન્ન થયેલ મનુષ્ય.
द्र० अङ्गशब्दः ।
*करोतीति करणः, नद्यादित्वाद् अनः । करण-न.-१३८३- कोरे धन्द्रिय.
द्र० अक्षशब्दः ।
*क्रियतेऽनेनेति करणम् । करण-पु.-४८४ (शे. १०७) सेम, सहियो.
द्र० अक्षरचरणशब्दः । करण-न.-५१८-(शे११11)-सरुन समये साथमा લેપ કરવો તે. करैणत्राण-न.-५६७-मस्त.
द्र० उत्तमाङ्गशब्दः ।
*करणानीन्द्रियाणि त्रायन्तेऽनेनेति करणत्राणम् । करतोया-स्त्री १०८५-पावताना विवाहमा કન્યાદાનના જળથી ઉત્પન્ન થયેલી નદી.
सदानीरा ।
*गोरी विवाहे हरहस्तात् प्रदानतो या जाता सा करतोया । करपत्रक-न-९१८-४२वत.
क्रकच । *करसचार्य शस्त्रं इति करपत्र', करशब्दोच्चारणेन पततीति वा त्रट् ।। करपाल--७८२ (श. १४६) तसवा२.
द्र० असिशब्दः ।। करम-धु-५९२-हाथना या टयनी मांगी સુંધીને ભાગ.
*मणिबन्धात् कनिष्ठा यावत् करे भातीति करभः। करभ-५'-१२५५- १२सनो 2.
*कीर्य ते इति करभः, 'कश- (उणा-३२९) इत्यभः, कं शिरो रभत उन्नमयतीति वा । करभूषण-न.-६६२-पांथी, ४९, ४ी.
द्र० आवापशब्दः । *करस्य भूषणमिति करभूषणम् । करमाल-यु-११०४-धूभा..
द्र० अग्निवाहशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org