________________
प्रक्रियाकोशः
*कार्यते वायुना इति करमाल:, ( उणा - ४८० ) इत्याले निपात्यते । करम्ब-५.-१४६९-भिश्रित, उडु थयेलु.
[] कबर, मिश्र, संपृक्त, खचित 1 *क्रियते इति करः, "कृकडि - " ( उणा - ३२१) इत्यम्बः ।
करम्ब--५- ३९९ (शे. ६) ही छांटेओ साथवा, २.
'चात्वाल - "
करम्भ, दधिक्तु । करम्भ-५-३९९-६डी छांटेसो साथवो, ४२. दधिसक्तु, [करम्ब शे० ५९] ।
*करोति तृप्तिमिति करम्भः, “कृकलेंरम्भः” ( उणा - ३३६ ) इत्यम्भः केन रम्यते मील्यते वा । (कररुह ) -५ -५९४ --नम.
द्र० करजशब्दः । करवाल - ५ - ७८२ - तलवार.
द्र० असिशब्दः ।
* कर पालयतीति करपालः, जपादित्वाद् वत्वे करवाल:, करे वालो वलनमस्येति वा । करवालिका - स्त्री - ७८५ - नानी तझवार, द्र० ईलीशब्दः ।
उटारी.
१५७
*अल्पः करवालः कैरवालिका, तरंवालिकैत्यन्ये “न्युब्जः खङ्गः कडितलम् " इति व्याडि: I स चास्माभिदे श्यामुक्तः । करवीर-न. - ९८९-२भशान.
Jain Education International
श्मशान्, पितृवन, पितृगृह, प्रेतवन, प्रेतगृह | * करैवी रयन्तेऽत्रेति करवीरम् । करवीर - - ११३७-४२.
हयमार, 'प्रतिहास ( प्रतीहास ), शतप्रास, चण्डात', ।
*किरतीति करवीरः, "जम्बीर " - ( उणा - ४२२) इति निपात्यते, कृणोति हिनस्तीति करः स वीर इव मारकत्वात् करवीरः । करवीरक- ५ – ११९७ - अअर स्थावर विष.
द्र० अकोल्लसारशब्दः ।
* करवीरमूलजत्वात् करवीरः, यदाह" करवीर वश्वसारमूलज' सर्वतोभवम्” इति । करवीरक-५ - २०९ (शे. १३) – अतिडेय, श४२नो पुत्र.
द्र० अग्निभूशब्दः ।
करवीरा - स्त्री - १०६०- भगुशीस धातु. मनोगुप्ता, मनःशिला, नागमातृ, रोचनी, रसनेत्रिका, नेपाली, कुनटी, गोला, मनोह्वा, नागजिह्विका, [शिला, नैपाली शि. ८३ ] ।
* करे विशेषेण ईयते इति करवीरा । करशाखा- स्त्री - ५९२ - मांगणीयो द्र० अङ्गुलीशब्दः ।
*करस्य शाखेवेति करशाखा । करशोकर-५- १२२३ - हाथीनी सूदभांथी उडता પાણીના બિંદુ.
मथु
*करस्य शीकरोऽम्बुकणः इति करशीकरः ।
करशूक- ५ - ५९४ - नम. द्र० करजशब्दः ।
करि
*करस्य शुक इव करशुकः । करहाट-५ - १९६६ - उभ
वगेरेनां मुझउन्ह शिफा, कन्द, 'शिफाकन्द' । * रहयन्तीति करहाः पद्मादयो जलोत्थास्तानटतीति करहाटः कीर्यते इति वा "कपाटविराट- " ( उणा - १४८) इत्याटे निपात्यते । करात्ती - स्त्री - ५१३ ( शि. ४०) - पत्नी परजेंसी स्त्री.
द्र० उठाशब्दः ।
करालिक - ५ - ११९१४ - वृक्ष, जाड. द्र० अपिशब्दः ।
* करालमुच्च शिखरमस्त्यस्येति करालिकः । करालिक- ५ - ७८२ (शे. १४६ ) - तलवार.
द्र० असिशब्दः ।
करालिका - स्त्री- २०५ (शे. ५८) - पावती. द्र० अद्रिजाशब्दः ।
करि - पुं-१२१८ - (शि. १०८ ) - हाथी. द्र० अनेकपशब्दः ।
For Private & Personal Use Only
www.jainelibrary.org