________________
प्रक्रियाकोशः
१५५
करज
ना।
रे कम्प्रम् । कम्बल-पु-स्त्री-६७०-अननु वस्त्र, रस.
उर्णायु, आविक, औरभ्र, रल्लक ।
*काभ्यते इति कम्बलः, पुंस्त्रीलिङ्गः, “शमि-कमि' | (उणा-४९९) इति बलः प्रत्यय:। कम्बल-पु-१३११-मे प्रारको नाम
अश्वतर, वृतराष्ट्र, बलाहक । *कामयते इति कम्बलः । कम्बल न.-१०७० (शेष. 164)-पाए.
द्र० अपशब्दः । कम्बलिवाह्यक-न. ५-७५३-२५६॥डी.
गन्त्री । *कम्बलिभिर्दान्तैर्वोढव्यं कम्बलिवाह्यम् , पुंक्ली. बलिङ्गः । कम्बि-स्त्री-१०२१-४७०ी.
कम्बी, दवी, दर्वि', खजाका, । *काम्यते इति कम्बिः , "छविछिवि-" (उणा७०६) इति वौ निपात्यते । 'कम्बी '-स्त्री-१०२१-४39ी
द्र० काबिशब्दः। कम्बु- न.-१२०४-१५
Dवारिज, त्रिरेख, षोडशावत', शङ्ख ।
*काम्यते इति कम्बुः, पुक्लीबलिङ्गः, “कम्यमिभ्यां-" (उणा-७९९) इति बुः । कम्धुग्रीवा-स्त्री-५८६-त्र ३ मावाजी ४, શંખાકાર ડેક
*रेखात्रयाङ्किता, शङ्खाकृतिर्वा ग्रीवा कम्बुग्रीवा । कम्भारी-स्त्री-१३४३-सीव नामनी वनस्पति
द्र० काश्मरी शब्द । कम्र-पु-४३४-अभी
द्र० अभिकशब्दः ।
* कमनशीलः इति कम्रः, “स्म्यजस"- (४॥ २।७९) इति र:। कम्र न.--१४४५-सु२, मनोह२.
द्र० अभिराम शब्दः ।
*काम्यते इति कम्र', "स्म्यजस-" (५१२१७९) इति बाईलकात् कर्मण्यपि रः । कर (परि.)-'-५-241 श६ साता नन વાચક શબ્દ બને છે. कर--१००-२९
द्र० अंशुशब्दः ।
कीय ते इति करः, अल् । कर-.-५९१-९थनी ने.
पञ्चशाख, शय, शम, हस्त, पाणि, [भुजदल, सल शे. 1२४] । ___*कुर्वन्त्यनेन, कार्यते वा कर: । कर-५-७४५-महसुस
बलि, भागधेय ।
*कीर्य ते क्रियते वा प्रत्येकमिति करः । कर-पु-१२२४-हाथीनी भूद.
हस्तिनासा, शुण्डा, हस्त ।
*करोति, किरत्यनेन वेति करः । करक-५ न. स्त्री.-१६६-पाएन। २॥
घनोपल. [अम्बुघन, मेघकफ, मेघास्थिमिञ्जिका शे. २८, बीजोदक, तोयडिम्भ, वर्षा|बीज इरावर, शे. 3.]।
कीर्यते इति करक.त्रिलिङ्गः “दवन''-(उणा२७) इत्यादिना अकः । शेषश्चात्र-“करकेऽ'बुधनो मेघकामो मेघास्थि-पुञ्जिका । बीजोदक' तोयडिम्भो वर्षाबीजमिरावरम् । करक-पु-न-१०२१-बारी, नानुपाणीनु पात्र.
द्र० आलूशब्दः । ____ *किरत्यम्भः इति करकः, “कुन-"उणा-२७) इत्यकः, पुंक्लीबलिङ्गोऽयम् 'करकट' पु-१३५२ ४२ययो
द्र० कर्कट शब्द । करकपात्रिका-स्त्री-१०२५-यामानी आरी, ચામડાનું પારા.
*करकवत् पिबन्त्यनया इति के करकपात्रिका । करक-पु.६२८-भल, आनी यरमी.
[क काल, अस्पिच्जर ।
*की ते श्वादिभिरिति करङ्कः, "करोऽङ्को रो लश्च वा' (उणा-६२) इति अङ्कः प्रत्ययः । करङ्क ५-१०२२-नागीय२नी अयसी.
*किरत्यम्बु इति करङ्कः, “किरोक्का-” (उणा ६२) इत्यकः । करज-धु-५९४-१५
कामाङ्कुश, महाराज, नखर, नख, करशूक, भुजाकण्ट, पुनर्भव, पुनर्नव, (पाणिज, कररुह)।
*कराज्जातः इति करजः, यौगिकत्वात् पाणिज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org