________________
कबित्थ
१५४
अभिधानव्युत्पत्ति(उणा-३९७) इत्यरे "भाजगोण-" ॥२॥४॥३०॥ *काम्यते इति कमलम् , "मृदिकन्दि-" (उणाइति डी:, कं वृणोतीति वा । शेषश्चात्र
४६५) इत्य लः । 'कबित्थ'-.-११५१-डाठ, ही.
कमल--.-११६०-भग. द्र० कपित्थशब्दः ।
ट्र० अरविन्दशब्दः । कमठ-५-१३५३-आया .
*काम्यते श्रिया इति कमलं, "मृदिकन्दि-" द्र० कच्छपशब्दः ।
(उणा-४६५) इत्यलः, कमम्भोऽलति भूषयति वा, *काम्यते यज्ञार्थमिति कमठः, मृजश-” (उणा- |
केन मल्यत इति वा । १६७) इत्यठः, के मठति निवसतीति वा ।
(कमलजन्मन्)-५-२१३-यना कमण्डलु-पु.न.-८१६-सन्यासीनु रासपात्र.
द्र० अच्युतशब्दः । कुण्डिका।
कमला-स्त्री-२२६ सभी *क पानीयमनित्यऽत्रेति कमण्डलुः, पुंक्लीबलिङ्गः,
द्र० आशब्दः । "गूहलु-गुग्गलु-कमण्डलवः” (उणा-८२४) इति साधुः,
*कमलमस्त्यस्याः इति कमला ।
कमलिनी-त्री-११६०(शि.1०५)-भजनी वेसो कं जलं अण्डे मध्ये लातीति वा । कमन-५-२११-यमा.
द्र० नलिनीशब्दः । द्र० अजशब्दः ।
कमलोत्तर--११५९-४सुयो, सुन. *कामयतेऽभिलषति सुतामिति कमनः ।
लट्वा, महारजन, कुसुम्भ, 'वह्निशिख' ।
*कमलेभ्य उत्तरं वर्णाधिक्यात् इति कमलोत्तरम् । कमन-धु-२२७-महेव. द्र० अङ्गजशब्दः।
कमितृ-पु-४३४-1मी. कामयते श्रृङ्गारमिति कमनः, "रम्यादिभ्यः
द्र० अभिकशब्दः ।
*कमनशीलः, तृनि कमिता । कर्तरि" (५।३।१२६) इत्यनट् ।
कम्प-पु-३०६-४५, Jorj ते. कमन-धु-४३४-(शि. 31)-अभी, वासनायुश्त. द्र० भिकशब्दः ।
वेपथु। कमनच्छद-पु-१३३३-४५क्षी.
*कम्पनमिति कम्पः । द्र० कङ्कशब्दः ।
कम्पन--.-१४५५-५, अनित्य. *कमनः, कान्तश्छदोऽस्येति कमनच्छदः ।
द्र० अस्थिरशब्दः । कमनोय-.-१४४५-सु.२, मनोहर.
*कम्पनशील कम्पनं, "इङ्तिः -"(५।२।४४) द्र० अभिरामशब्दः ।
इत्यनः । *काम्यते इति अनीये कमनीयम् ।
कम्पाक-पु-११०६-वायु, पवन. 'कमन्ध'--.-१०७०-पाणी.
द्र० अनिलशब्दः । द्र० अपशब्दः ।
*कम्पाकश्चिह्नमस्येति कम्पाकः । कमर-पु-४३४-भी.
कम्पित-न.-१४८१- ४ पेसु. द्र. अभिकशब्दः ।
द्र० अन्दोलितशब्दः । *कामयते इति कमरः, कच्छिचटि-" (उणा
*कम्प्यते इति कम्पितम् । ३९७) इत्यरः ।
कम्प्र-1,-१४५५-अनित्य. कमल-1-१०६९- पाणी.
द्र० अस्थिरशब्दः । द्र० अपशब्दः ।
*कम्पनशील, "स्म्य जस-" (५।२।७९) इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org