________________
कबरी
प्रक्रियाकोशः
१५३ *कपिवर्ण" लोहमिति कपिलोहम् । | कफर्चिका-स्त्री-६३३-सा कपिश-पु-१३९६-सास मिश्रित पाना .
द्र०आस्यासवशब्दः । द्र०कडारशब्दः ।
*कफस्य कूचि केव कफकूचि का । *कपिर्म कटवोऽस्त्यस्येति कपिशः लोमादित्वाद् शः । कफणि-स्त्री-५९०-ली कपिशीष'--.-९८१-जिशान २i.
कफोणि, (कफाणि), भुजामध्य, कूपर, [रलि। प्राकाराग्र
पृष्ठक, बाहूपबाहसन्धि शे.१२४, कपोणि, शि.४६ कुपर *कपेरिव शीर्ष मस्येति कपिशीर्षम् ।
शि. ४७] । 'कपीतन'-५-११५२-गली यांसा.
* फणति इति कफणिः, स्त्रीलिङगः "कपरः द्र०आम्रातकशब्दः ।
"कफणिनिषण्" इति पुंस्यपि वैजयन्ती । 'कपूय'-धु-१४४३ -मधम.
(कफाणि) स्त्री-५९० - सी. ट्र०अणकशब्दः ।
द्र०कफणिशब्दः । कपोणि-५-५९० (शि ४६) आली.
कफिन्-५-४६०-सणेषभ ४३ना रागवाना द्रकफणिशब्दः ।
लेष्मल, लेष्मण । कपोत-धु-१३३९-उप्यूतर'
*कफोऽस्यास्तीति कफी । पारापत, कलरव, रक्तलोचन, [पारावत शि. कफोणि-स्त्री-५९०-पी. १२] ।
द्र०कफणिशब्दः । *कबृङ् वणे' कन्यते इति कपोतः "कबेरोत
* फणति गच्छतीति कफोणिः स्त्रिलिङ्गः, पृषोपच" (उणा-२१७) इति साधुः ।।
दरादित्वात् कफाणिरपि । शेषश्चात्र-“कफणौ रत्निपृष्ठकम् कपोतपाली-५ १०१८-स्तरमानु, सानी
बाहूपबाहुसन्धिश्च ॥” इति । ५२०५४ी.
कबन्ध- न.-५६५-मान्यतुध, विटङ्क ।
रुण्ड । *कपोतान् पक्षिणः पालयतीति कपोतपाली ।
___ *कूयते शब्द्यते इति कबन्धः, पुंक्लीबलिङ्गः, कपोताभ-५-१३९४-४मूतरना । २ .
"कोरन्धः” (उणा-२५७) इत्यन्धः, कस्य शिरसो कापोत । *कपोतस्येव आभाऽस्येति कपोताभः ।
बन्धोऽत्रेति वा केन बध्यत इति वा, पृषोदरादित्वात् । कपोल-पु.-५८२-गासनी पासेन ना.
कबन्ध-न.-१०७०-धारे पाणी *कपिः सौत्रः, कप्यते इति कपोल: “कटिपटि-"
द्र०अपशब्दः । (उणा-४९३) इत्यलः प्रत्ययः ।
*कसुख वायु वहिन वा बध्नातीति कबन्धम्, कपोली-स्त्री-६१४-टीयानो साओ ना. कम्, अन्धम्, इति द्वे नाम्नी इत्येके ।
*जानोरग्रिमो भागः, कपेः सौत्रस्य "कटिपटि-" कबर-धु-१४६९-मिश्रित, ये थ्ये. (उणा-४९३) इत्योले कपोली ।
कम्रब, मिश्र, संपृक्त, खचित । कफ-पु-४६२-यायु प्रमाणे शरीरनी ! ___ *कूयते इति कबरः, "ऋच्छिचटि-" (उणाધાતુમાંની એક ધાતુ, કફ.
३९७) इत्यरः । लेष्मन्, बलाश, स्नेहभू, खट, [शिवा. कबरी-श्री-५७०-ॐशरयता, . नक, खेट शे. १०७] ।
केशवेष (बर्बरी श.114)। ___*कारत्यनेनेति कफः “शफकफ-" (उणा-३१६)। *केशानां वेषे रचनायां कूयते इति कबरी, इति फे निपात्यते, कात् फलतीति वा ।
"ऋच्छिचटि"
अ. २०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org