________________
कप
१५२
अभिधानव्युत्पत्ति*कं शिरः पिपती ति कपर्दः, "शारापि-” (उणा ।
*कम्पते चलतीति कपिः, “अम्भिकुण्ठि-" -२३७) इति बहुवचनाद् दः।
(उगा-६१४) इति इनलोपश्च । कपद-पु-१२०६-४ी.
कपि-पु-९८ (शेष १०)-सूय. हिरण्य, पणास्थिक, वराटक, [श्वेत, कपर्दक द्र०अंशुशब्दः । शे.1७४] ।
कपि-धु-२१९ (शे. ७५)-वि, नाय. के पर्दते इति कपर्द:, शेषश्चात्र-"स्यात्तु द्र०अंशुशब्दः । श्वेतः कपदके" ।
कपि-पु-१२१८-शप(१७७) हाथी. कपर्दिन ५-१९६-२४२, भाव.
द्र०अनेकपशब्दः । द्र.अट्टहासिन्शब्दः ।
'कपिकच्छु'-स्त्री-११५१-अवय. *कपर्दोऽस्यास्तीति कपदी ।
द्र०आत्मगुप्ताशब्दः । कपाट-पु. न. स्त्री.-१००७-भा, रा.
कपिकच्छू-स्त्री-११५१-औक्य. द्रा अररशब्दः ।
द्र० आत्मगुप्ताशब्द: । *कम्पते इति कपाट:, त्रिलिङ्गः, “कपाट विराट-"
*कपीन् कषतीति कपिकच्छः, स्त्रीलिङ्गः, (उणा-१४८) इत्याटे निपात्यते, कं शिरः पाटयति
"कपेडछौ च षः" (उणा-८३२) इति । प्रविशतामिति वा जपादित्वाद्द वत्वे कवाटोऽपि । कपित्थ-पु.-११५१-ई कपाल- न.-६२७ - उपाण, भाथानी मारी.
दधिफल, कचित्थ, दधित्थ. ग्राहिन्, मन्मथ, कर्पर, [शकल शि. ४८] ।
पुष्पफल, दन्तशठ । *कपिः सौत्रः, कप्यते इति कपाल, पुंक्ली- *कपयोऽस्मिन् तिष्ठन्तीति कपित्थः, कपिप्रियत्यात् बलिङ्गः, “ऋकृमृ-" (उणा-४७५) इत्यालः, के
कपिरिव तिष्ठतीति वा, पृषोदरादित्वात् तत्वम् । पालयति वा तच्च मूनोऽर्धास्थि, घटादिखण्डेऽप्यु- कपिध्वज-५-७०९-मन. पचारात्, शकलमपि ।
द्र०अर्जुनशब्दः । कपालभृत्-धु-१९९-२४२, भलादेव.
*कपिजोऽस्येति कपिध्वजः । द्र०अट्टहासिन्शब्दः ।
कपिल-पु-१३९६-सास मिश्रित पाना वर्ण *कपाल बिभर्ती ति कपालभृतू, यौगिकत्वात् कपा
द्र०कडारशब्दः । लीति ।
*"कङ वणे" कवते इति कपिलः, “स्थ
ण्डिल-" (उणा-४८४) इतीले निपात्यते, (कपालिन्)-धु-१९९-४४२ महादेव.
कपि
वर्ण लातीति वा । द्र०अट्टहासिन्शब्दः ।
कपिल -२१९ (श५ ७०)-विण्Y, नारायण. कपालिनी-स्त्री-२०६-या ..
द्र०अच्युतशब्दः । चामुण्डा, चर्चिका, चर्ममुण्डा, मार्जारकर्णिका, कपिल-धु-१२८०-तरी. कर्णमोटी, महागन्धा, भैरवी [महाचण्डी, चण्डमुण्डा
द्र०अस्थिभुजूशब्दः । शे.१२] ।
कपिला-५-१०४८-मेगतर्नु पित्तण. *कपालमस्त्यस्याः इति कपालिनी ।
ब्राह्मी, राजी, ब्रह्मरीति, महेश्वरी । कपि यु-१२९१-६६२.
*कपिला वर्णेन । मर्कट, कीश, प्लवडगम, प्लङ्गव, प्लवग
कापलाञ्जन-धु-२०० (शेष ४७)-२४२, महादेव.
द्र०अट्टहासिनशब्दः । शाखामृग, हरि, बलीमुख 'बलिमुख', वनौकस, वानर,
कपिलोह--.-१०४७-पित्तण. [प्रवङ्ग शि.१४४] ।
द्र०आरकूटशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org