________________
एकपदी
*एक पतिस्या एकपत्नी " सरन्यादौ ” (२|४|५०)
इति इयां साधुः ।
एकपदी स्त्री ९८३- भाग २स्तो..
द्र० अध्वन्शब्दः ।
पकपदे - अ. - १५३२-४ भ, तत्हास.
द्र० अकस्मात् शब्दः ।
*एक पदे विभक्त्यन्तप्रतिरूपकम् यथा “अयमेकपदे तया वियोग ः " 1
एकपर्णा - स्त्री - २०५ (शे. प२) शं शनी पत्नी पार्वती. द्र० अद्रिजाशब्दः
एकपाटला- स्त्री - १०५ शे. ५२ ) - शश्नी पत्नी પાવતી
द्र० अद्रिजाशब्दः । एकपाद्-५-१९६-४२, महादेव.
द्र० अट्टहासिन् शब्दः । *अर्धनारीश्वरमूर्ती एकः पादोऽस्य एकपात् “सुसंख्यात्” (७|३|१५० ) इति पादस्य पाद्भावः । एकपिङ्ग-५-१८९ - मेश्व.
ट्र० इच्छावसुशब्दः ।
* एक पिङ्गमस्य एकपिङ्गः पिङ्गलैकनेत्रत्वात् अतएव भारिणा हर्यक्ष उक्तः ।
एकभू ५-१०५ यन्द्रमा यन्द्र.
द्र० अहिग्जशब्दः ।
एकयष्टिका - स्त्री -६६१-मेड शेरनो डार, उही.
एकावली, कण्ठिका |
*एका यष्टिरस्या इति एकयष्टिका ।
एकबर्षा स्त्री - १२७२-मेड वरसनी गाय.
D एकहायनी ।
एकशफ-युं १२३२ (शे. १८० ) - घोडो. द्र० अर्वन्शब्दः ।
एकशृङ्ग ५ - २१९ (शे. ७६ ) - विषयु, नारायण. द्र० अच्युत शब्दः ।
एकसर्ग - 1. - १४५८- डा.
द्र० अनन्य वृत्तिशब्दः ।
* एकः सर्गे निश्चयोऽस्य एकसर्गम् । एकहायनी - स्त्री - १२७२
Jain Education International
१३६
वरसनी जाय.
अभिधानव्युत्पत्ति
एकवर्षा । एकाकिन- ५- १४५७ - भेडो.
द्र० एक शब्दः । *एक एव एकाकी
( एकाक्ष ) - ५ ४५६ अशो, भेड वा. काण, कनन एकदृश् ।
एकाग्र - न.- १४५८ - अग्र. द्र० अनन्यवृत्तिशब्दः ।
* एकमयं पुरोगतमस्त्यस्य एकाग्रम् । 'एकाग्र्य' - न. - १४५८-डा. द्र० अनन्यवृत्तिशब्दः ।
एकाङ्ग-५-११७ (शे. १४ - मंगलय
द्र० अङ्गारकशब्दः ।
एकाङ्ग ५ - २१९ (शे. ७१) - विष्णु, नारायण.
द्र० अच्युतशब्दः ।
एकाङ्ग-न. - ६४१ (शे. १३१) - यहन, सुप3. श्रीखण्ड, रोहणद्रुम, गन्धसार मलयजचन्दन, [ भद्रश्री, फलकिन शे. 131 ]
एकादशोत्तम - - २०० शे. ४६) श४२, महादेव.
द्र० अट्टहासिन् शब्दः । एकानासी- स्त्री - २०५ - (शे. ५६ ) पार्वती
द्र० अद्विजाशब्दः ।
एकान्त - d. - ७४२ अंत. द्र० उपह्वरशब्दः ।
*एको न तु द्वितीयोऽन्ते समीपेऽचैकान्तम् एकान्त - d. - १५०६ अतिशय, धा. द्र० अतिमात्रशब्दः ।
* एन्तो निश्चयोऽत्र एकान्तम् । एकान्तदुःषमा - स्त्री - १३१ - ते व आरो * एकान्तेन दुःषमा सुषमानुभावरहिता एकान्तदु:षमा, दुःषमदुः षमेत्यर्थः, तदाख्यः षष्ठोऽरः, तावती दुमावदेकविंशतिवर्षसहस्त्रप्रमाणा । एकान्त सुषमा स्त्री - १२९ -
सुवाणमारो
* एकान्तेन सुषमा दुःषमानुभावरहिता एकान्तसुषमा सुषमसुषमेत्यर्थः प्रथमोऽर:, सागराणां सागरोपमानां चतस्त्रश्चतुस्संख्याः कोटिनां कोटयो भवन्ति, चतुस्सा
For Private & Personal Use Only
www.jainelibrary.org