________________
प्रक्रियाकोशः
एकपत्नी
एक-पु-८७३-ये.
*एको दक्षिणो दन्तोऽस्य एकदन्तः । एक-५-१४५७-- ओ.
एकदा-24.-१५४२ (श. २०४) समये एकाकिन, एकक, [अवगण शि. १३०] । [युगपद् शे.२०४] *एति इति एकः ।
एकदा-24.-१५४२-(शे. २०४) सावते, एक-धु-१४६८-लिन्न, गुड
से वसते. द्र० अन्यद्शब्दः ।
* अन्यदा [श. २०४] *एति इति एकम, यथा-इत्येके मन्यन्ते, यत् | एकश-५ -१९६-२४२, महादेव. कात्यः "प्रधानान्यासहायेसु सङ्खयायां चैक इष्यते” ।
द्र० अहहासिनशब्दः । एकक-पु-१४५७-मेसो
एका दृक्यस्य स एकदृक्, अर्धानारीश्वर
मूतौ महेश्वराऽङ्गस्य एकडक्त्वात् , यौगिकत्वात् ट्र० एक शब्दः *एक एव इति एककः, असहाय इत्यर्थः
एकनेत्रः । "एकादाकिन् चासहाये” ||७।३।२७॥ इति साधुः
एकदृश--४५३-आण, पक्ष अवगणोऽपि ।
काण, कनन (एकाक्ष)। एककुण्डल-२२४-मणव
एकदश-धु-१३२२-अग द्र० अच्युताग्रजशब्दः ।
द्र० अन्यभृत् शब्दः।
*एका दृक् एकदृगस्य रामेण काणीकृतत्वात् । *एक कुण्डलमस्य एककुण्डलः, शेषमूर्तित्वात् ।।
* एकदृश् एकाक्षः । एककुण्डल-धु-१३०७ (शि. ११९)-शेषनाग द्र० अनन्तशब्दः ।
एकशु-पु-२१९ (शे. ११)-वि, नारायण एकगुरु-पु.-७९-गुमा, सहाध्यायी.
द्र० अच्युतशब्दः । सतीथ्ये ।
एकघुर-धु-११६२-मे घोसरीने वन एकः समानो गुरुरेषामेकगुरवः
કરનાર બળદ.
एकधुरीण । 'एकतर-पु.-९४६८-भिन्न द्र० अन्यदशब्दः ।
*एका एकस्य वा घूरेकघुरा तां वहति
इति एकघुरः । एकतान--.-१४५८-मेय
एकधुरीण-पु-१२६२-४ धोसरीन वन द्र० अनन्यवृत्तिशब्दः ।
કરનાર બળદ. *एकमविच्छिन्नं तननं विस्तारोऽस्य एकतानम् ।
एकघुर। एकताल-५-१४१०-गीत मानिस२.
*एका एकस्य वा धूरेकघूरा तां वहति इति मापाय
एकघुरः “अश्चैकादेः” (७।११५) इतीनोऽकारश्चलयानुग ।
प्रत्ययौ । *एकः समस्तालो मानमस्य एकतालः, अभिन्न
(एकनेत्र)-पु-१९६-२४२, महादेव. कालमान इत्यर्थः ।
द्र० अट्टहासिन् शब्दः । एकदन्त-५-२०७-गणेश, विनाय४, २०७पति. एकपत्नी स्त्री-५२८-पतित्रता स्त्री .. ट्र० आखुगशब्दः ।
पतिव्रता, सुचरित्रा, साध्वी, सती ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org