SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः १३७ एनस गरोपमकोटाकोटिप्रमाणा इत्यर्थः । एकायन-.-१४५८- द्र० अनन्यवृत्तिशब्दः । *एकमयन गतिरस्य एकायनम् । एकायनगत-न.-१४५८-मेय ट्र० अनन्यवृत्तिशब्दः । * एकमयन गतमेकायनगतम् । एकावली-त्री-६६१-मे शेरनी हार, 30. एकयष्टिका, कण्ठिका। *एका आवलते इति एकावली । एड पु-४५४-पड़ेरे!. अकर्ण, बधिर, (श्रुतिविकल) । * एड परिव, आ ईड्यते वा । एडक पु-१२७६-बेटो. द्र० अविशब्दः । *ईड्यते देवता अनेन एडकः, “कीचक"(उणा-३३) इत्यके निपात्यते । एडगज-धु-११५८-वाडियो, वामानु ११. प्रपुन्नाट, दद्रुध्न, चक्रमर्दक, प्रपुन्नाड, प्रपुन्नाल, प्रपुनाल, प्रपुनाड, प्रपुनड, एलगज, दद्रुधन, पद्माट, उरणाख्य । *एडवद मेषाक्षत्वाद गज्यते शब्द्यते इति एडगजः। एडमूक-५-३४८-महेरे। सने भुगी. द्र० अनेडमूकशब्दः । *एडो बधिरः मूकोऽवाक् एड चासौ मूकश्च एडमूकः, “कलमूकस्त्ववा श्रुतिः" इति हलायुधः । बड़क-पु-१००३-भांडाराभवामां माव्या હોય તેવી ભીંત. एड्यति इति एडूकम् , “शम्बूकशाम्बुक'(उणा-६१)इत्यूके निपात्यते। एण-पु-१२९४-६२९एन। ॐ प्रार. ___एति इति एणः "इणुर्विश"-(उणा-१८२) इति णः । एणभृत्-पु-१८५-यद्र, न्यद्रमा. द्र० अत्रिहग्जशब्दः । अ. १८ *एण बिभर्ति एणभृत् यौगिकत्वात् मृगलाञ्छनः। एत-पु-१३९८-१८५२ यात। , तरेवार व . कबुर, किर्मीर, 'कर्मीर' शबल, चित्र, कलमाष, चित्रल | *एति इति एतः, दम्यमि"-(उणा-२००)इति तः। एतन-पु-१३६८-सहारने श्वास नि:श्वास.. निःश्वास, पान । *एति इति एतनः “वीपति"-(उणा-२९२) इति बहुवचनात् तनः। एतन-पु-१३४५ (शे. १८६)- २ हाद वामे भ२७. सहस्रदष्ट्र,वादाल, [जलवाल, वदाल-श.१८७]। एतहि-म.-१५३०-मया, हाल. द्र० अधुनाशब्दः । *अस्मिन् काले इति एतर्हि "सदासुनेदानीं तदा"(७।२।९३) इति साधुः, यथा-"भवन्तमेतर्हि मनस्विगर्हि ते” इति । एतस----८१३-ब्राह्मण द्र० अग्रजशब्दः । एतीत्येतसः "इणः"- उणा-५८१) इति तसः । एधः-५-८२७-८131, पणत. द्र० इध्मशब्दः । *"दशनाऽवोदै'-(४।२।५४) इति निपातनाद नलोपे घनि एघः । एधस-न.-८२७-८131, पणतण. . द्र० इध्मशब्दः । *इध्यतेऽनेन इति एघः क्लीबलिङ्गः, “येन्धिभ्यां यादेधौ च" (उगा-९६८) इत्यस् । एधित-न.-१४९५-धायु वधेतु, प्रौढ. प्रवृद्ध, प्रौढ । *एधते स्म एधितम् । एनसू-न.-१३८०-५५, मशुभ. द्र० अंहसूशब्दः। *एत्येनः क्लीबलिङ्गः, "अतणिभ्यां” (उणा-९७९) इति नस् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy