________________
प्रक्रियाकोशः
१३७
एनस
गरोपमकोटाकोटिप्रमाणा इत्यर्थः । एकायन-.-१४५८-
द्र० अनन्यवृत्तिशब्दः ।
*एकमयन गतिरस्य एकायनम् । एकायनगत-न.-१४५८-मेय
ट्र० अनन्यवृत्तिशब्दः ।
* एकमयन गतमेकायनगतम् । एकावली-त्री-६६१-मे शेरनी हार, 30.
एकयष्टिका, कण्ठिका।
*एका आवलते इति एकावली । एड पु-४५४-पड़ेरे!.
अकर्ण, बधिर, (श्रुतिविकल) ।
* एड परिव, आ ईड्यते वा । एडक पु-१२७६-बेटो.
द्र० अविशब्दः ।
*ईड्यते देवता अनेन एडकः, “कीचक"(उणा-३३) इत्यके निपात्यते । एडगज-धु-११५८-वाडियो, वामानु ११.
प्रपुन्नाट, दद्रुध्न, चक्रमर्दक, प्रपुन्नाड, प्रपुन्नाल, प्रपुनाल, प्रपुनाड, प्रपुनड, एलगज, दद्रुधन, पद्माट, उरणाख्य ।
*एडवद मेषाक्षत्वाद गज्यते शब्द्यते इति एडगजः। एडमूक-५-३४८-महेरे। सने भुगी.
द्र० अनेडमूकशब्दः ।
*एडो बधिरः मूकोऽवाक् एड चासौ मूकश्च एडमूकः, “कलमूकस्त्ववा श्रुतिः" इति हलायुधः । बड़क-पु-१००३-भांडाराभवामां माव्या હોય તેવી ભીંત.
एड्यति इति एडूकम् , “शम्बूकशाम्बुक'(उणा-६१)इत्यूके निपात्यते। एण-पु-१२९४-६२९एन। ॐ प्रार. ___एति इति एणः "इणुर्विश"-(उणा-१८२) इति णः । एणभृत्-पु-१८५-यद्र, न्यद्रमा.
द्र० अत्रिहग्जशब्दः । अ. १८
*एण बिभर्ति एणभृत् यौगिकत्वात् मृगलाञ्छनः। एत-पु-१३९८-१८५२ यात। , तरेवार व .
कबुर, किर्मीर, 'कर्मीर' शबल, चित्र, कलमाष, चित्रल |
*एति इति एतः, दम्यमि"-(उणा-२००)इति तः। एतन-पु-१३६८-सहारने श्वास नि:श्वास..
निःश्वास, पान ।
*एति इति एतनः “वीपति"-(उणा-२९२) इति बहुवचनात् तनः। एतन-पु-१३४५ (शे. १८६)- २ हाद वामे भ२७.
सहस्रदष्ट्र,वादाल, [जलवाल, वदाल-श.१८७]। एतहि-म.-१५३०-मया, हाल.
द्र० अधुनाशब्दः ।
*अस्मिन् काले इति एतर्हि "सदासुनेदानीं तदा"(७।२।९३) इति साधुः, यथा-"भवन्तमेतर्हि मनस्विगर्हि ते” इति । एतस----८१३-ब्राह्मण
द्र० अग्रजशब्दः ।
एतीत्येतसः "इणः"- उणा-५८१) इति तसः । एधः-५-८२७-८131, पणत.
द्र० इध्मशब्दः ।
*"दशनाऽवोदै'-(४।२।५४) इति निपातनाद नलोपे घनि एघः । एधस-न.-८२७-८131, पणतण. .
द्र० इध्मशब्दः ।
*इध्यतेऽनेन इति एघः क्लीबलिङ्गः, “येन्धिभ्यां यादेधौ च" (उगा-९६८) इत्यस् । एधित-न.-१४९५-धायु वधेतु, प्रौढ.
प्रवृद्ध, प्रौढ ।
*एधते स्म एधितम् । एनसू-न.-१३८०-५५, मशुभ.
द्र० अंहसूशब्दः। *एत्येनः क्लीबलिङ्गः, "अतणिभ्यां” (उणा-९७९) इति नस् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org