________________
प्रक्रियाकोशः
१२५
उमापति ___ *उप समीपेऽयन्तेऽनेनोपायनम् ।
उपोद्घात-पु-२६२-२तावना, शास्त्र, प्रारम (उपालिन्दक)-५-१०१०-५॥२९॥ माग क्यन. ४२सोयोटो.
उदाहार, उपन्यास, वाङमुख । द्र० अलिन्दशब्दः ।
*उपसमीपे उद्धत्य हन्यते उपोद्घातः यदाहउपावर्तन-न.-९४७ (शि. ८४)-हेश, भाणसोनी
-“चिन्तां प्रकृत सिद्धयर्थामुपोद्घात प्रचक्षते । વસ્તી વાળો દેશ.
उपोदधात-पु-१५१०-ज्ञानपूर्व सरम १३द्र. उपवर्तनशब्दः ।
मात. उपाशकदशा-स्त्री(प.) २४४-७४ 1.
द्र० अभ्यादानशब्दः । *उपासकाः श्रावकाः तद्गतक्रियाकलापप्रतिबद्धा
* उपोद्घनन उपोद्घातः उद्घातोऽपि । दशा दशाऽध्यर नरुपा उपासकदशाः बहुवचनान्तमेतद्
उप्तकृष्ट-न.-९६९-प्रथम वाचाने ५७ मेडे ग्रन्थनाम ।
मेत२. उपासङ्ग-५-७८१-माए। २०वानुमायु.
बीजाकृत । द्र० इषुधिशब्दः ।
*आदावुप्तं पश्चाद् बीजैः सह कृष्टं, "पूर्वकालै"*आसज्जयन्तेऽत्र बाणाः इति उआसङ्गः ।
(३३१४९२) इति कर्मधारयः । उपासन--.-७८८ (शे. १५२)-शस्त्रानो
उभ-वि. (६. 4)-१४२३-मे, मने. અભ્યાસ. द्र० अभ्यासशब्दः।
*उभतः पूरयतो द्वित्वमुभौ । उपासना-स्त्री-४९७ (शि. ३८)-सेवा, मति, उभयंद्युस-24.- १५४२ (शे. २०४)-ने दिवस द्र० आराधनाशब्दः ।
उभयेद्युस् । *उपासन' इति आसना ।।
उभयेयुसू म.-१५४२ (शे. २०४)-24ने दिवस उपास्ति-स्त्री-४९७ (शि. ३८)-सेवा, मति.
उभयेद्युस् ।
उम्-24.-१५४२-धव. वयन तावना२ द्र० आराधनाशब्दः ।
सव्यय. *उपासनं इति उपास्तिः ।
*ऊयते उ बाहुलकात् किन् म् , यथा-"उ उपाहित-धु-१२६-निनो उपद्रप.
सैवास्मि तव प्रिया"। वहून्युत्पात ।
उमा-स्त्री-२०३-२४२नी स्त्री, पावती. *उपासन्नमहितमस्योपाहितः, धूमकेत्वाख्य उत्पात
द्र० अद्रिजाशब्दः । इत्येके।
*अवतीति उमा, “अवेह स्वश्च वा''-(उणा उपाहित-पु-१४८५-येतुः
-३४२) इति मक्, उमेति मात्रा तपसे निषिद्धति वा संयोजित, संयोगित' ।
उमा स्त्री-११७९-
२सी. उपाधीयते स्म उमाहितः ।
अतसी, क्षुमा । उपेक्षा-२-७३८-उपेक्षा, ति२२४२.
*अव्यते उमा 'अवेर्हस्वश्चवा” (उणा-३४२) * उपेक्षाऽवधीरणम् ।
इति कितिमे साधुः। उपेन्द्र-५-२१४- विण, नाराय.
उमापति-पु-१९९४२, महादेव. द्र० अच्युतशब्दः।
द्र० अट्टहासिन्शब्दः । *इन्द्रमुपगतोऽनुजत्वाद् उपेन्द्रः ।
* उमायाः पतिः उमापतिः यौगिकत्वात् उमानाथः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org