________________
उमावन
१२६
अभिधानव्युत्पत्ति उमावन- न.-९७७-यासुनु नग२.
*इयति इति उरभ्रः “खुरशुर-'' (उणादेवीकोट, कोटिवर्ष, बाणपुर, शोणितपुर ।
३९६) इति रे निपात्यते उच्चैरभते उरुभ्रमति इति वा *उमायाः वनं इति उमावनम् ।
पृषोदरादित्वात् ।
उररीकृत-न.-१४८९-सी॥२ ४२. उमासुत-पु-२०८-अतिध्य २२नो पुत्र. द्र० अग्निभूशब्दः ।
ट्र०अगीकृतशब्दः । *उमायाः सुतः उमासुतः ।
*कररीक्रियते इति उररीकृतम्, "ऊर्याद्यनु: उम्बर-५-१००९-५२ने। 11.
करण”-1॥३॥१॥२॥ इति गतिस ज्ञायां “गतिक्वन्यद्र० उदुम्बरशब्दः ।
स्तत्पुरुषः' इति समासः । *उद्यते क्लिद्यते उम्बरः, “तीवरधीवर -" उरच्छेद-५-७६६- २, वय. (उणा-४४४) इति वरटि निपात्यते ।
सन्नाह, वर्मन, कङ्कट, जगर, कवच, दश, उम्पुर--१००९-१२। 61.
तनुत्र, माठी-माठि, [दशन, वस्त्र, तनुत्राण (रा. द्र० उदुम्बरशब्दः ।
* उरश्छाद्यतेऽनेन इति उरश्छदः, “पुनाम्नि" *"श्वशुर"-(उणा-४२६) इत्युरे निपातनाद्
--11५।३।१३०।। इति घे 'एकोपर्गस्य"-॥४।३।२४॥ उम्बुरः ।
इति हस्व, त्वक्त्रमपि । उम्य-न.-९६७-२५सानु मत२.
उरस-न-६०२-छाती, हायवचनी भाग औमीन ।
क्रोडा, हृदयस्थान, वास् , वत्स, भुजान्तर । *उमानां इति उम्यम् ।
*अब ते गम्यते उरः क्लीवलिङ्गः “अते रुउर:सूत्रिका-स्त्री-६५७-नाभि सुवी सती
राशौ च (उणा ९६७) इत्यस कण्ड्वादावुरस्यतीति भाणा. *उरसि सूत्रमस्या उरःसूत्रिका।
वा क्विा ।
(उरसिज-.-६०३ स्तन. उरग-धु-१३०३ २२.५ , ना.
स्तन, कुच, पयोधर, उरोज वक्षोज धरण शे.१२६]! द्र०अहिशब्दः ।
*यौगिकत्वादुरसिजः । *उरसा गच्छति इति उरगः, पृषोदरादित्वात्
उरसिल-५-७९२ विशाल छातीवा भाग. स लोपः।
उरस्वत् । (उरगभूषण)--१९९ ४२, महादेव.
*पिच्छादित्वादिले उरसिलः । द्र०अट्टहासिन्शब्दः ।
उगह-५-१२४०-४४ स३९ यने अाधा*यौगिकत्वात् उरगभूषणः ।
वाणा घा. उरण-पु-१२७६-बेटी
*उरस आहन्ति इति उराहः ।
'उरीकृत'--.-१४८८-२०ीरेखें. द्र०अविशब्दः । *इयति इति उरणः 'चिक्कण"-(उणा-१९०)
द्र० अङ्गीकृतशब्दः । इत्यणे निपात्यते 'उरणः कण्ड्वादौ" उरण्यति देवताः
उरु--१४३०-वि , मो. प्रीणाति वा उच्चरणोऽस्येति वा उ: स्वरप्रतिरूपकम
विशाल, विशङ्कट, पृथु, पृथुल, ब्यूट, विकट,
विपुल, बृहत्, स्फार, वरिष्ठ-वडू, विस्तीर्ण, तत, बहु, व्ययम् ।
महत्, गुरु । उरभ्र-पु.-१२७६-बेटी.
___ इयति इति उरु: "महत्युर्च” (उणा-७३७) द्र०अविशब्दः ।
इति उः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org