________________
उपहालक
१२४
अभिधानव्युत्पत्ति द्र० आमिषशब्दः ।
उपाधि--१३८१-चमनो विन्या२. *उपहियते इति उपहारः ।
धर्मचिन्तन । उपहालक- (म.व.)-९६१-Qतसश, मग
* उपाधीयते इति उपाधिः पु लिङ्गः । મગધ વગેરે.
उपाध्याय-पु-७८-२मध्या५४ कुन्तला ।
पाठक। *उप समीपे हाला येषां उपहालकाः । अत्र
*उपेत्याधीयतेऽस्मादित्युपाध्यायः “इड्रोऽपादाने प्राग्ज्योतिष-मालव-चेदि-बङ्गाऽङ्ग मगधाः प्राच्याः, तु टिद्वा” (५।३।१९) इति घञ् । मखः साल्वाश्च प्रतीच्याः, जालन्धर तायिक-कश्मीर उपाध्याया-स्त्री-५२४-शिक्षि. वाहुलीक तुरुष्क-कारूष-लम्पाक-सौवीर प्रत्यग्रथा
उपाध्यायी । उदीच्याः, ओण्ड्राः कुन्तलाश्च अपाच्या इति ।
*स्वत एव स्त्री, उपेत्य अधीयतेऽस्या इत्युया. उपहूवर-.--.-७४१-id.
ध्याया 'इकोऽपादाने तु टिद्वा"(५।३।१९) इति आए । रहस् , छन्न, विविक्त, विजन, एकान्त, । उपाध्यायानी-स्त्री-५२३-पाध्यायनी स्त्री. निःशलाक, केवल ।
Bाध्यायी। *उपह्नयति इति उपह्वरं पुक्लीबलिङ्गः ।
*पु योगात् उपाध्यायस्य भार्या इति उपाध्याउपांशु--१५३८-मेत, गुप्त.
यानी। *उपाश्नुते उपांशु "अशेरान्नोऽन्तश्च" -(उणा उपाध्यायी-स्त्री-५२३५ध्यायनी स्त्री. -७१९) इत्युः, यथा-"तेषामुपांशु वधं प्रकुर्वीत" ।
उपाध्यायी उपाकरण-1.-८४१-६पाउनासालमा श्र
पुयोगात् उपाध्यायस्य भार्या इति उपाध्यायी । સંસ્કાર પૂર્વક ગ્રહણ કરવું તે.
उपाध्यायी स्त्री ५२४-शिक्षि. *उपाक्रियतेऽनेन याकरणं, वेदपाठारम्भे विशिष्टो
उपाध्याया। विधिः।
*उपेत्य अधीयतेऽस्था इत्युयाध्यायी"इङोऽपादाने उपाकृत-:-८२९-१ ५शुभ-तथा मन्त्रीने हाय ते. तु टिद्वा (५।३।१९) इति घञो विकल्पेन टित्त्वादेकत्र डीः।
* उप आमन्त्र्य क्रियते हन्यते स्म इति उपाकृतः । उपानह-स्त्री-९१४-प्यूट, २५स. उपाय-न.-१४४१- गौशु, प्रधान
पादुका, पादू , पन्नद्धा, पादरक्षण, प्राणद्र० अप्रधानशब्दः ।
हिता, [पादरथी, पादजङ्गु, पदत्वरा, पादवीथी, पेशी, *उप रुद्धं अग्र अस्य उपायम् ।
पादपीठी, पदायता शे. १५६, पादत्राण शि. ८०]। उपात्यय--१५०४ भGAधन.
*उपनह्यति पादमुपानत् , स्त्रीलिङ्गः क्विपि द्र० अतिक्रमशब्दः ।
“गतिकारकस्य नहिति"-(३१२१८५)इति दीर्घः। *उपपन्नस्यात्ययोऽतिक्रमणं इति उपात्ययः । उपान्त-- -१४५०-सभी५, ७४. उपादान-न.-१५२४-छादियान विषयथी पाछी
द्र० अन्तिकशब्दः । ખેંચવી તે.
*समीपोऽन्तोऽस्य उपान्तम् । प्रत्याहार ।
उपत्य-(प.व.)-७३६-साम, दाम, मेहमा *उपादीयते इति उपादानम् ।
ચાર ઉપાય. उपाधि-५-४७८-९य पोषण ४२वामा धत.
*उपत्येभिरित्युपायाः सामादयश्चत्वारः । अभ्यागारिक, कुटुम्बव्यापृक्त ।
उपायन-न.-७३७-हीन, भेट. सांय *उपाधीयते इति आधिः पुंलिङ्गः ।
द्र० आमिषशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org