________________
प्रक्रियाकोशः
विलाप, परिदेवन |
उपश्रुत १४८९-२वी. रेषु स्वीकार रे. द्र० अङ्गीकृतशब्दः ।
उपश्रुति - स्त्री - २६३ - देवप्रश्न, प्रश्नझ भगुवा भटे
वथन.
[देवप्रश्न |
* उप-समीपे श्रूयतेऽस्यां इति उपश्रुतिः ।
उपसङ्ग्रह - ५-८४४ -
વંદન
नमस्डार,
पादग्रहण, अभिवादन |
* उपसंग्रहणमुपसंग्रहः, यन्मनुः- “व्यत्यस्तपाणिना कार्यमुपस ग्रहणं गुरोः । वामेन वामः स्पष्टव्यो दक्षिणेन तु दक्षिणः " ।
उपसन्न -५ - १४९४ - नने, पार उपनत, उपस्थिति |
उपसीदति स्म उपसन्नः । उपसवन - 1. - ३९१-उडी श४.
निष्टान, तेमउन (क्नोपन ) । उपसम्पन्न – ५ - ६७३- भरेलो. द्र० आलेख्यशेपशद्वः । * उपसंपद्यते स्म उपसम्पन्नः । उपसम्पन्न- २०-४१३ - स्वादिष्ट अन्न,
प्रणीत ।
* उपसंपद्यते स्म उपसंपन्नमन्नम् । रूपरसादिनिष्पन्नमन्नम् । उपसंव्यान-१०-६७३ - नीचे खानु वस्त्र
द्र० अशुकशन्दः ।
* उपसं वीयतेऽनेन कटिरूपसंव्यानम् । उपसर-५-१२७४- गर्भाधान अस
0 प्रजन ।
स्त्रीषु पुंसा प्रथममुपसरणं इति उपसरः "सुग्रहः प्रजनाक्षे" ||५/३/३१ ।। इल ।
उपसर्ग - ५ - १२५ - अस्मात उपद्रव
द्र० अजन्यशब्दः ।
*उपसृज्यते उपद्रुयते प्रजाऽत्र इति उपसर्गः । उपसर्जन-२०-१४४१ - गौ
अप्रधान
Jain Education International
१२३
द्र० अप्रधानशब्दः ।
*उपसृज्यते नियुज्यते उपसर्जन आविष्टलिङ्गो नपुंसकः, यथा उपसर्जन भार्या ।
उपसर्या स्त्री- १२६८ - गर्ल समयने प्राप्त થયેલી ગ ય.
काल्या !
गर्भग्रहणे उपसियते वृषेणोपसर्या "वयेपिसर्या"|| ५ | १|३२|| इति ये साधुः । उपसूर्यक - २०- १०१-भउस, सूर्य / चंद्रनी यो मेर ગોળકારે દેખતુ તેજ.
मण्डल, परिधि, परिवेष |
उपहार
समीपे सूर्यस्य प्रतिकृतिः इति उपसूर्यकं, क्लीत्रम् । उपस्कर ५ - ४१७-मसालो सूड, भरी वगेरे. [] वेप्रवार, 'वेसवार, वेशवार' । शाकाद्युपस्क्रियतेऽनेन इति उपस्कर : "पुंनाम्नि " ||५|३|१३०|| इति घः । उपस्थ-५-६०२-शरीरनो पूर्व लाग, मोणो. द्र० अङ्कशब्दः । * उत्कर्षेण सजत्यत्रोत्सङ्गः
उपस्थ-पुं न---६११ - स्त्री ने पुरुष भिन्ड गुह्य, प्रजनन ।
*उपतिष्ठते संगच्छत उपस्थः पुंस्ययम्, वैजयन्तोकारस्तु 'उक्तंद्रयमुपस्थोऽस्त्री'' इति क्लीवेऽप्याह । उपस्थित - ५ - १४९४ - नभेत्र, पासे यावेल.
[] उपनत उपसन्न | * उपतिष्ठते स्म उपस्थितः । उपस्पर्श-५ - ८३७-आयमन, મુખ વગેરેનો સ્પ
વેદોક્તમ ત્રથી
आचमन ।
*उपस्पृश्यतेऽद्भिः ख न्यस्मिन्नुपस्पर्शः यन्मनुः"उपस्पृश्य द्विजो नित्यमन्नमद्यात् समाहितः । भुक्त्वा चोपस्पृशेत् सम्यगभिः खानि च संस्पृशेत् ।” उपहार - ५-४४७–विहान पुग्ननी सामग्री.
बलि ।
*उपहिते देवार्थ इति उपहारः । उपहार-५- ७३७-द्वान, लेट, सांय.
For Private & Personal Use Only
www.jainelibrary.org