________________
उपदा
१२०
अभिधानव्युत्पत्ति
४२ ते लक्ष्य पाथ.
द्र० अवदंशशब्दः ।
* उपदश्यते पानरुचिजननाथ मुपदंशः । उपदा-सी ७३७-हान, मेट, सांय.
ट्र० आमिषशब्दः ।
*उपदीयते इति उपदा । उपदीका स्त्री-१२०८-वे.
द्र. उपजिह्वाशब्दः ।
*उप समीपे ददाति उपदीका "सृणीक"-(उणा५०) इतीके निपात्यते । उपदेहिका-स्त्री-१२०७-ॐधे. द्र० उपजिह्वाशब्दः ।
*उपदिह्याते मृदनया इति उपदेहिका । उपद्रव-पु-१२५-२५भात, उपद्रव
द्र० अजन्यशब्दः ।
*उपद्र्यते प्रजाऽत्र उपद्रवः । उपधा-स्त्री-७४०-धर्म, अर्थ, अभ भने लय વગેરેથી અમાત્યાદિકની પરીક્ષા કરવી તે.
भयधर्मार्थकामोपन्यासेनामात्यानामाशयान्वेषणम्, उपधीयते समीपे दोक्यते परीक्षार्थमुपधा, यत्कौटिल्य:"उपधाभिः शौचाशौचपरिज्ञानममात्यानाम्" इति । उपधा-स्त्री-३७८ (शि. २६) ४५८, माया.
द्र० उपधिशद्धः । उपधान--.-६८३-मा .
उच्छीष क, उपबह ।
*उपधीयते शीरोऽस्मिन्नुपधानम् । उपधि-स्त्री-३७८-४५८, भाया.
कपट, कैतव, दम्भ, कूट, छद्मन् , माया, छल, व्यपदेश, मिष, लक्ष, निभ, व्याज, [उपधा-उपाधि शि. २] ____उपधियते स्फटिकस्येव सिन्दूरभुपधिः उपधाऽपि। | उपधृति-५-९९-२५.
द्र० अर्चिष्शदः ।
*उपध्रियते अवतिष्ठते रसोऽस्मिन्निति उपधुतिः "हमुषि"-(उणा-६५१) इत्यादिना बहुवचनात् तिः ।
कित् । उपनत-पु-१४९४-नमेल, नम्रनी पासे.
उपसन्न, उपस्थित । *उपनमति स्म उपनतः । उपनय-पु.-८१४.नोट स२२.
द्र० आनयशब्दः
*उपनयनमुपनयः । उपनाय-1-८१४-४ नो, स२२.
द्र० आनयशब्दः ।
* उपनायमुपनायो मौजीबन्धनं यन्मनः “गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् ।” उपनाह--२९०-पीलाना ता२नुमधन.
निबन्धन ।
*वीणाया निबन्धनं येन चमणोपनाते स उपनाहः, प्रान्ते यत्र तन्थ्यो निबध्यन्ते वा । उपनिधि-.-८७०-था५९
निक्षेप, न्यास ।
* उपसृत्य समीपे वा निधीयते उपनिधिः, उप समीपे निधिर्वा । उपनिषद- न.-२५०-वहान्त, वे. २६२५.
Dवेदान्त ।
*उप समीपे ब्रह्मणो निषीदन्त्यनया उपनिषद । उपनिष्कार-.-९८७-राभार्ग.
द्र० असकुलशब्दः।
उपनिषकीर्यते सैन्यमस्मिन् उपनिष्करम् । उपनिष्क्रमण-न.-९८७-
२भार्ग. द्र० असङकुलशब्दः ।
*उपनिष्क्रम्यतेऽस्मिन् उपनिष्क्रमणम् । उपनीतरागत्व न.-६६-अभुवाणीन७भो गुए, માલકોશ વગેરે રોગયુક્ત.
___ *उपनीतरागत्व-मालवकैशिक्यादिग्रामरागयुक्तता। उपन्यास-पु-२६२-प्रस्तावना योधात,
द्र० उदाहारशब्दः ।
* उपन्यस्यते इति उपन्यासः । उपपति-पु.-५१९-पतिना । नर ५३५.
जार ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org