________________
प्रक्रियाकोशः
१२१
उपराग.
*उपजातः पतिः उपपतिः । उपपादुक (4. 4.)-पु-१३५७-हेव, ना२४ी.
*उपपद्यन्ते स्वयमित्येव शीला उपपादुकाः ।। उपपुर-न.-९७२-५, उपनगर.
शाखापुर ।
* उपसमीपे पुरस्य मूलनगरस्य इति उपपुरम् । उपप्रदान--.-७३७ -हान, भेट, सांय.
द्र० आमिषशब्द: ।
*उपप्रदीयते इति उपप्रदानम् । उपप्लव-पु-१२५-य प्रशारण सूर्य ग्रहण
राहुग्रास, ग्रह, उपराग ।
* उपप्लूयेते अनेन उपप्लव: । उपप्लव-पु-१२१ (शि. १६)-रा.
द्र. तमसूशब्दः ।। उपबह-पु-६८३--पाशी.
उच्छीर्षक, उपधान ।
* उपबृह्यतेऽनेन, उपबर्ह ति वा, उपबह: शिरो. निवेशन गण्डूकाख्यम् । (उपबाहु)-Y-५९०-अjथा नायनो ४ist સુધીને ભાગ. प्रकोष्ठ, कलायिका ।
धमवधीकृत्य प्रकुष्णाति इति उपबाहुः । उपभृत्-स्त्री--८२८-यज्ञपात्र विशेष.
*उपभ्रियते इति उपभृतू , संपदादित्वात् क्विम् । उपभोग पु-६३८-स्त्री विरेनी उपभोग.
निवेश ।
*उपभुक्तिः इति उपभोगः । उपभोगान्तराय-पु-७२-तीर्थ भी न खाय | તે ૧૮ દેષમાંથી પાંચ દેષ
*उपभुज्यते इति उपभोगोऽङ्गनादिः, तद्गतोऽन्तः | राय इति पञ्चमः । उपमा-स्त्री-१४६२-समान, तुल्य.
प्रख्य, प्रकार, प्रतिभ, निभ, भूत रूप | संङ्काश, नीकाश प्रकाश, प्रतिकाश (प्रतीकाश)।
*उपमीयतेऽनया इति उपमा । उपमा-स्त्री-१४६२-समान पाणु, भा.
द्र० अनुकारशब्दः । अ. १६
* उपमान इति उपमा । उपमातृ-स्त्री--५५८-बालभाता.
घात्री।
* उपजाता उपचरिता वा माता उपमाता ।। उपमान-.-१४६३-२५भ', सभानपा.
द्र० अनुकारशब्दः ।
*उपमितिः उपमानम् । (उपमिति)-स्त्री-१४६३-समानयार, उपभा.
द्र० अनुकारशब्दः । उपयन्तृ-पु-५१७ (शि. ४२) श्रीयपति, १२.
द्र० कान्तशब्दः । उपयम-पु.५१-विवाह.
द्र० उद्वाहशब्दः ।
द्र० पयमनमुपयमः,"संनिव्युपाद्यमः"(५।३।२५) इति वाऽलू । उपयाम पु ५१८-विवार
द्र, उद्वाहशब्दः ।
* उपयमनमुपपामः, “संनिव्युपाद्यमः''(५।३।२५) इति वाऽल् । उपरक्त-न-३८१ व्यसनथी पीआये.
व्यसनारी ।
*उपरज्यते स्म उपरक्तः । उपरक्षण न.-७४९-सान्यने स ४२७ ने २क्षा ४२७ते.
सज्जन ।
* उपरक्ष्यतेऽनेनोपरक्षण सैन्यस्य प्रगुणीकरण गुल्मको वा । उपरति-स्त्री-१५२२-निवृत्ति, २१४.
द्र० अवरतिशब्दः । उपरम-पु.-१५२२- निवृत्ति, २५४४.
द्र० अवरतिशब्दः । उपराग-पु-१२५. यंद्रग्रहण सूर्य ग्रहण
राहुग्रास, ग्रह, उपप्लव ।
*उपरज्येते छाद्यते चन्द्रार्कावनेनोपरागः । उपराग-पु-१२१ (शे. १६)-राहु
द्र० तमस्शब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org