________________
प्रक्रियाकोशः
उपदंश
*उपक्रियते इति उपकार्या, उपकर्याऽपि, पटमण्ड- | चिकित्सा, रुप्रतिक्रिया, उपचार । पादि राजसदनम् ।
* उपचरणमुपचर्या "समज"-(५॥३.९९) इति उपकुप-न.-१०९२-६वावानी पासेढारने क्यप् । પાણી પીવાનું સ્થાન.
उपचार-धु-४७३-रोग दूर ४२वानी जिया. आहाव, निपान ।
चिकित्सा, रुप्रतिक्रिया, उपचर्या । *कृपस्य समीपे शिलादिबध्ध' पशुपानार्थ * उपचरणम् घनि उपचारः। कूपोद्धृताम्बुस्थानम् ।
उपचार-.-४९७-सेवा, मति, पूल. उपकुल्या -स्त्री-४२१-१५२.
द्र० आराधनाशब्दः । वैदेही, पिप्पली, पिप्पलि, कृष्णा, मागधी, कणा,
*उपचरणमुपचारः । [ऊपणा, शौण्डी, चपला, तीक्ष्णतण्डुला, उपणा, तण्डु
उपचार-पु-७३७-हान, मेट, सांय. लफला कोला, कृष्णतण्डुला शे० १०२-103] ।
ट्र० आमिषशब्दः । *उपकोलति संस्त्यायति इति उपकृल्या "कुलैईच
*उपचर्य तेऽनेनोपचारः। वा'-(उणा-३६२) इति किद् यः ।
उपचारपरितता-स्त्री-६५-अनुवाणीनो सीने उपक्रम-पु-१५१०-ज्ञानपूवा२म, २३मात
गुष्पा द्र० अभ्यादानशब्दः ।
*उपचारपरीतता-अग्राम्यत्वम् । *उपक्रमण इति उपक्रमः । उपक्रोश-पु-२७१-नि.
उपचित-घु-४४१-सवान. द्र० अपवादशब्दः।
द्र० अंसलशब्दः । *उपक्रोशन इति उपक्रोशः।
* उपचीयते स्म उपचितः । उपगत-धु-३७४-मसो, मृत्यु पामेस
उपजाप-पु-७३६-मेह, सन तोते. द्र० आलेख्यशेषशब्द ।
Dभेद । *उपगच्छति स्म उपगतः ।
* उपांशु जपनमुपजापः । उपगत-न.-१४८९-२साजरेसु.
उपजिहवा-स्त्री-१२०७-७. द्र० अङ्गीकृतशब्दः ।
D उपदेहिका, बभ्री, उपदीका । उपगृहन-न-१५०७-मासिगन.
*उपलेढि उपजिहवा, उप समीपे जहातीति वा द्र० अङ्कयालीशब्दः ।
"प्रहाह्वा"-(उणा-५१४) इति वे निपात्यते । *उपगुह्यते इति उपगृहनम् ।
उपक्षा-स्त्री-१३७३-प्रथमज्ञान, उपदेश विनानु उपग्रह-पु.-८०६-ही, महीवान.
बन्दी , ग्रह-(ग्रहक) प्रग्रह । * उपशब्दात् परो ग्रहः उपग्रहः ।
*उपज्ञायते उपज्ञा, इदं प्रथमतया ज्ञान, यथाउपग्राह्य-.-७३७-हान, भेट, सांय.
चन्द्रस्योपज्ञा चन्द्रोपज्ञसंज्ञक व्याकरणम् । द्र० आमिषशब्दः ।
उपताप-पु-४६३ -शेष. *उपगृह्यते इति उपग्राह्यः ।
द्र० अपाटवशब्दः । उपघ्न-५-१००१-पासेनो आश्रय, आधार.
*उपतापयति इति उपतापः। अन्तिकाश्रय । *उपहन्यते समीप इति ज्ञायते उपध्नः, “निघो
उपत्यका-श्री-१०३५-तटी. घ"-५।३।३६) इत्यलि निपात्यते ।।
पर्वतस्याऽऽसन्ना अधोभूमिः उपत्यका । उपचर्या-स्त्री-४७३-२॥२॥ २ ४२वानी यि । उपदश-पु-९०७-मदिरा पीवी, प्रीति उत्पन्न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org