________________
उन्नस
११८
अभिधानव्युत्पत्ति *उन्नीयते इति उन्नयनम् ।
* उन्मिपति स्म इति उन्मिषितम् ।। उन्नस-५-४५२-या नावा!.
उन्मीलन-न-५७८-मां५ मावी ते. उग्रनासिक ।
उन्मेष । * उन्नता उद्गता वा नासिकाऽस्य उन्नस:
*उन्मील्यते इति उमीलनम् । "उपसर्गात्" ॥७३।१६२॥ इति नसः समासान्तः । उन्मुख-५-४५७-या भुवाणी. उन्नाह-१०-४१६-3100, राम
उत्पश्य । द्र. अवन्तिसोमशन्दः ।
*ऊर्ध्व मुखमस्य इति उन्मुखः । *उन्नह्यत्यनेन इति उन्नाहम् ।
उन्मूलित-न.-१४८०-भूणभांथाली नांगेल. उन्निद्र-१०-११२९-भाले ५.
द्र० आवहितशब्दः । द्र उच्छवसितशब्दः ।
* उन्मूल्यते स्म उन्मूलितम् । *उत्क्रान्त निद्रामुन्निद्रम् ।
उन्मेष-पु.-५७८-मां मोसमी ते. उन्मत्त-पु.-११५१-धतुरे।.
उमीलन । द्र० कनकायशब्दः ।
*उन्मेषणमुन्मेषः । उन्मत्तवेष-धु-२००-(शे ४५) ४२, महादेव उपकण्ठ-न.-१२४९-औषया यारे ५गे टीने द्र० अट्टहासिन् शब्दः ।
यासते. उन्मदिष्णु-.-४२९-6-भत्त.
उत्तेरित, आस्कन्दित । उन्मादसंयुत ।
*उपनतः कण्ठोऽस्मिन् इति उपकण्ठम् । *उन्मादशील उन्मदिष्णुः “उदःपचि"-(५।२।
उपकण्ठ-न.-१४५०-103, सभी५. २९) इतीष्णुः ।
द्र० अन्तिकशब्दः । उन्मनस-.-४३६-उत्साडी, सातु२.
असमीपः कण्ठोऽस्य इति उपकण्ठम् । द्र० उत्कशब्दः ।
उपकरण--.-७१६- २, या४२ वगेरे परिवार. * उद्गत मनोऽस्य उन्मनाः ।
परिच्छद, परिवह', परिबर्हण, तंत्र, परिस्पन्द, उन्मन्थ-५-३७१-लिसा.
परिकर, परिवार, परिग्रह [परिजन, परिवहण-शि. ] । द्र० अपासनशब्दः।
*उपक्रियतेऽनेनोपकरणम्, परिजनोऽपि । ___ *उन्मथ्नाते र्घत्रि उन्मन्थः ।
उपकर्या-श्री-९९३ (शि. ८१)- भाडेस, तमु उन्माथ-पु-९३२-५शुपक्षी वगेरेने ५४वानो
ડેરા વગેરે. शंसो.
उपकारिका, उपकार्या । कुटयन्त्र, [पाशयत्र शि. ८२] ।
*उपक्रियते इति उपकर्या, पटमण्डपादि *ऊर्ध्वपातान्मथ्यतेऽनेन इति उन्माथः ।
राजसदनम् । उन्माद-धु-३२०-धेसा, यित्तभ्रम. चित्तविप्लव ।
उपकारिका-स्त्री-९९३-२४ महेस, तमु, २१,
वगैरे. *उन्मदन इति उन्मादः। उन्मादसंयुत--४२९-भत्त.
उपकार्या [उपकर्या शि. ८१] । उन्मदिष्णु ।
*उपकरोति इति उपकारिका । उन्मिषित-न. ११२८--भासेसुपु५.
उपकार्या-स्त्री-९९३-शन महेस, तमु, डे। वोरे. द्र० उच्छवसितशब्दः ।
उपकारिका (उपकर्या शि. ८१)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org