________________
प्रक्रियाकोशः १९७
नयम उभिद-१०१३५७-५ , ती वगेरे । उवासन-२०-३७१-हिसा. જમીન ફાટીને ઉત્પન્ન થનાર જ તુ.
द्र० अपासनशब्दः। उद्भिज्ज, उद्भिद् ।
उद्वसतः प्रयुक्तिः इति उद्वासनम् । * उभिनत्ति इति उभिदम् ।
उद्बाह-पु.-५१८-विवार उद्यम--३००-उत्साह, वी२२सनो स्थायीभाव.
विवाह, पाणिपीडन, पाणिग्रहण, उपयाम, उपद्र० अध्यवसायशब्दः ।
यम, दारकर्मन् , परिणय, जाम्बूमालिका शे. १०८] । * उद्यमन इति उद्यमः ।
*उद्वहन इति उद्वाहः । उद्यान-धुन.-१११२-भीयो.
उद्वेग-1०-११५४-सोपारी *उद्यान्त्यस्मिन् इति उद्यानं, राज्ञां लोकैः सह *पूगस्य फलमुद्गतो वेगोऽस्य उद्वेगम्, ससकत्वात् साधारणं वन पुक्लीबलिङ्गोऽयम् ।
उन्दर-धु-१३००-(शि०११५)--3२. उद्योग-..-३०० उत्साह, पी२ २सनो स्थायीभाव. द्र० आखुशब्दः । द्र० अध्यवसाय शब्दः ।
उन्दुर-पु-१३००-6२. *उद्योजन इति उद्योगः ।
द्र० आखुशब्दः । उद्र-पु-१३५०-पाशीनी मिसाउ..
*उनत्ति उन्दुरः “वाश्यसि-" (उणा-४२३) Oजलमार्जार, पानीयनकुल, वसिन् ।
इति उरः प्रत्ययः । *उनत्ति उद्रः "ऋज्यजि-” (उणा-३८८) इति उन्दुरु-पु-१३००-४२. किद् रः।
द्र० आखुशब्दः । (उद्रङ्ग)-पु.-९७२- या तरतुसने पत्तनया *"शियुगेरुः” (उणा-८११) इति निपातनाश्रेष्४ नगर.
दुन्दुरुः, उन्दरोऽपि । D(द्रङ्ग, निवेश) ।
उन्न--१४९२-भीनु, पसरे. उद्वत्सर-पु-१५९-१२स
द्र० आर्द्र शब्दः । ___द्र० अनुवत्सरशब्दः ।
*उन्नति स्म उन्नः घ्रिा"-||४।२७६॥ उद्वर्तन-१०-६३५-यो', उहवत न.
इति क्तस्य वा नत्वम् । उत्सादन [उच्छादन शि. ५०] ।
उन्नत-1.-१४२८-न्यु. *उद्वर्त्य तेऽनेनोद्वर्तनम् ।
द्र० उच्चशब्दः । उद्वह-पु-५४२-पुत्र.
* उन्नमति स्म इति उन्नतम् । ट्र० अङ्गजशब्दः । *उद्वहति इति उद्वहः ।
उन्नतानत-न०-१४६८-स्वालावियु, परतु (उद्वहा)-स्त्री-५४२-पुत्री.
કઈક નમેલું. द्र० अङ्गजाशब्दः ।
बन्धुर, 'वन्धूर' उद्वान्त-५-१२२१ - मह विनानो हाथी.
* उन्नतं च तदुपाधिवशादीषन्नत उन्नतानतम्, निर्मद ।
यथा कण्ठस्य तस्याः स्तनबन्धुरस्य इति । *उद्वमति स्म उद्वान्तः ।
उन्नतीश यु-२३१-(शे. ८०)-२.४ ५६ी.. उद्वान्त-१०-१४९५-वमन रेस मन कोरे.
द्र० अरुणावरजशब्दः । उद्गत, 'उद्दात' ।
उन्नयन-10-३२२-विन्यारा *उवमति स्म उद्वान्तम् ।
द्र० अध्याहारशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org