________________
होम
नम् ।
* 'दांच छेदने' 'देङ पालने' वा, उद्दीयते उद्
उद्दाम-न-१४६६–देश रहित.
द्र० अनर्गलशब्दः ।
* उत्क्रान्त दामाया उद्धामम् अत्र दामाशब्दः
3
स्त्रियां डाबन्तः । उद्दाम - ५ - १८८ - (शे. उ८ ) - वरुणु देवता. द्र० अर्णवमन्दिरशब्दः
उद्दाल -५ - ११७७-६२रा.
कोद्रव, कौरदूषक, 'काद्रव' । *उद्धभ्यते इति उद्दालः । उद्योत - ५-१०१ - अअश
द्र० आतपशब्दः ।
* उद्योतते इति उद्योतः । उद्भाव - ५ - ८०३ लागी वु
द्र० अपक्रमशब्दः ।
*" युपूद्रो - " ||५|३|५४ || इति घञि उद्
द्रावः
उदूध-५- १४४१ - शब्द उत्तरमा लेउवाथी પ્રાંસા વાચક શબ્દ બને છે.
उद्धत - ५-४३१- अविनीत
[ अविनीत ।
* उत्कंठ हन्ति गच्छति हिनस्ति वा उद्धतः । उद्धर-५-१८८- (शे.३८) - शास.
द्र० असृक्पशब्दः ।
उद्धर्ष'-५-१५०८-उत्सव, छव
द्र० उत्सवशब्दः ।
उच्चैः हर्षयति इति उद्धर्षः
उद्धव-५-१५०८-उत्सव, मोरछव.
द्र० उत्सवशब्द: ।
*उद्धुनाति दुःखमुद्भवः ।
उद्धान-२०-१०१८ - यूसो.
द्र० अधिश्रयणीशब्दः । उद्धीयतेऽनेन उद्धानम् । उद्धार-५-८८१-३२०४, हेषु.
Jain Education International
११६
ॠण, पर्युदञ्चन । *उद्भियतेऽसौ उद्वार्यते वा उद्धारः ।
उदूधुर - न - १४२८ - अयु. द्र० उच्चशब्दः ।
अभिधानव्युत्पत्ति
* उद्गता धूरस्य उधुरम् उद्धुषण - न०- ३०६ - रोमांय.
पुलक, रोमाञ्च, कण्टक, रोमविकार, रोमहर्षण, रोमोद्गम, उल्लकसन । *उद्धुषत्युच्छ्वसित्यनेनाङ्गमुक्षुषणम् । उद्घृष-५-४०१- (शे. ८) -योमानी घाणी. लाज, अक्षत,[भरुज, खटिका, परिवारक शे.ष्ट्] । उद्घृत-न०-१४८० - भूणभांथी उमेडी नांमेस. द्र० आवर्हितशब्दः ।
उदिद्ध्रयते स्म उद्धृतम् । 'उद्ध्मान' - २० - १०१८ -यूसो.
द्र० अधिश्रयणीशब्दः ।
उदूध्यय - ५ - १०९१- भोटीनही, नह, द्रड.
नद, वह, भिद्य, सरस्वत् ।
*उज्झत्युदकमुद्ध्य, “कुप्यभिद्योद्ध्य" ।।५।१।३९|| इति क्यपि साधुः ।
उद्भट - ५ - ३६७ - उहार महात्मा.
द्र० उदात्तशब्दः ।
*उद्भटति उद्धरति इति उद्भटः । उद्भव-पु-१३६७-०४-भ, उत्पत्ति. द्र० उत्पत्तिशब्दः ।
*उद्भवनं इति उद्भवः ।
उद्भिज्ज - २० - १३५७-४न, ती वगेरे मीन ફ્રાટીને ઉત્પન્ન થનારા જંતુ. उद्भिद् उद्भिद ।
उद्भेदनमुद्भित् ततो जायते इति उद्भिज्जम् । उद्भिद - २० - १३५७ - मनन, ती वगेरे मीन ફાટીને ઉત્પન્ન થનાર જંતુ.
* उद्भिज्ज, उद्भिद् ।
उद्भिनत्ति भुव इति उदुभिद् ।
For Private & Personal Use Only
www.jainelibrary.org