________________
प्रक्रियाकोशः
११३
उम्भरि उदग्भूम-पु. ९५३ अष्ट सारी भूभिवाणा देश. - उदन्वत्-धु-१०७३-समुद्र. उदङ्मृत्तिक ।
द्र० अकूपारशब्दः । *उदीची भूमिरत्र इति उदग्भूम, उदङ्मृत्तिकः।
*उदकानि सन्त्यस्य उदन्वान् “उदन्वानब्धौ उदग्र--.-१४२९-न्यु.
च' (२।११९७) इति मतौ निपात्यते । द्र० उच्चशब्दः ।
उदपान-'--.-१०९१-४ा. * उच्चैरग्रमस्य उदग्रम् ।
कूप, अन्धु, प्रहि । उदग्रदत्-५-४५७-पहार निसाहतवाणी,
* उदक पीयतेऽस्मिन् उदपानः पुंक्लीबलिङ्गः, माम२६-ता.
"नान्युत्तरपदस्य च” (३।२।१०७) इत्युदादेशः । दन्तुर ।
उदय-:-५४ मावती यावीशान ७. भा उदग्रा दन्ता अस्य उदग्रदन् “वा ग्रान्त"- तीर्थ ४२. (७।४।१५४) इति दन्तस्य दतः ।
*उदेति धर्मोऽस्मात् इति उदयः । उदग्रदत्-धु-१२२३- हात पाना हाथी. उदय-धु-१०२७-उध्यायस यत. ईपादन्त ।
पूर्वाद्रि । *उदग्रौ दीधौ दन्तावस्य उदग्रदन् “वाग्रान्त'
*उदयत्यत्रोदयः । (७।३।१५४) इति दन्तस्य दतृः ।
उदय--१४३१- या. उदङ्मृत्तिक-धु-९५३-४ सारी भूभिवानी देश. द्र० आरोहशब्दः । द्र० उदग्भूमशब्दः।
उदयति इति उदयः । उदश्चन--.-१०२६-८४९].
उदर-न. ६०४-पेट. पिधान ।
*तुन्द, तुन्दि, गर्भ, कुक्षि, पिचण्ड, जठर *उदयतेऽनेन इति उदञ्चनम् ।
[मलुक, रोमलताधार शे० १२६] । उदश्चित-.-१४८२-अन्ये लुं.
*अनत्त्यन्नमत्र "मृधुन्दि" (उणा ३९९) ऊर्ध्वक्षिप्त, [उदस्त शि. १३२] । इति कित्यरे उदर',क्लीबलिङगः,वैजयन्तीकारस्त-"जलरं उदधि-पु-१०७३-समुद्र
चोदर न ना" इत्याह, त्रिलिङ्गोऽयमिति बुद्धिसागरः। द्र० अकूपारशब्दः ।
उदियतीति वा । *उदक धीयतेऽस्मिन् उदधिः "व्याप्यादाधारे" उदरग्रन्थि-स्त्री-४६९-पेटनी गांड, मणि. (५।३।८८) इति किः, "उदकस्योदः पेषंधि"-(३।२।
गुल्म। १०४) इत्युदादेशः ।
*उदरे ग्रन्थिः इति उदरग्रन्थिः । उदधिकुमार-धु-९०-८ भा भवनपति देव. उदरत्राण न.-७६८-पेटनुमन्तर. उदन्त-पु-२६०-वात, यथास्थित अमर.
नागोट । वार्ता, प्रवृत्ति, वृत्तान्त ।
*उदरं त्रायतेऽनेनोदरत्राणम् । *उद्यते उदन्तः “सीमन्तहेमन्त”-उणा-२२२) | उदरपिशाच-५ ४२८-धु मानना२. इत्यादि शब्दाद् निपात्यते ।
*सर्वान्नीन, सर्वान्नभक्षक । उदन्या-खी-३९४-पाशीनी तरस, पिपासा.
उदरे पिशाच इव प्रसक्त उदरपिशाचः । द्र० अपलासिकाशब्दः ।
उदरम्भरि-५-४२७-पेटम।. *उदकेच्छा उदन्या क्यनि “भुत्तुड्गधे ऽशना'- *स्वोदर पूरक, कुक्षिम्भरि, आत्मभरि । (४।३।११३) इत्युदकस्योदन् ।
उदर बिभर्ति इति उदरम्भरिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org