________________
उत्पादशयन
अभिधानव्युत्पत्ति उत्पादशयन-१३३०-टोरी..
( उत्साह-२९९-उत्साह, पी२२सनो स्थायी भाव. टिट्टिभ, कटुक्वाण, 'टिटिभ कटिट्टिभक'
द्र० अध्यवसायशब्दः । टीटिभ-दि. 11८1
*उत्सहनं इति उत्साहः स्थेयान् संरम्भः । *उत्पादः शेते उत्पादशयनः ।
उत्साहशक्ति-स्त्री-७३५-५२।भ माहि 43 उत्पिजल--३६६-अतिव्यात.
ઉત્પન્ન કરેલ શક્તિ. समुलिञ्ज, पिजल । ..
*उद्यम्य सहनमुत्साहशक्तिः । *उत्पिञ्जयतीति उलिः ।
उत्सुक-पु-४३६-उत्साही, यातु२. उत्फुल्ल-न.-११२८-- ०५.
द्र० उत्कशब्दः । द्र० उच्छ् सितशब्दः ।
*उद्गतं मनोऽस्य उत्सुकः "उदुत्सोरुन्मनसि" *फुल्लति उत्फुल्लम् ।
-(७।१।१९२) इति कः । उत्स-५-१०९६-२, रे.
उत्सूर-५-१४०-सी, साय अस. निर्झर, झर सरि, स्रव, प्रस्रवण ।
दिवावसान, विकाल, सबलि, साय । उनत्तिः इति उत्तः "ऋजिरिषि" -(उणा.५६७)
*उत्क्रान्तः सूरोऽस्मिन्नुत्सूरः । इति कित् सः, पुंस्ययम् । वाचस्पतिस्तु “सरिः स्त्री । उत्सृष्ट-4.-१४७५-त्याग ४२१. निझरो झरः उत्सस्त्वम्त्री” इति क्लीबेऽप्याह ।
द्र० उज्झितशब्दः । उत्सङ्ग-५-६०२-...
*उत्सृज्यते स्म इति उत्सृष्टम् । ट्र० अङ्कशब्दः ।
उत्सेध- न.-१४३१- या. *उत्कर्षेण सजत्यत्रोत्सङ्गः ।
द्र० आरोहशब्दः । उत्सजन-न.-३८६-हान, त्याग.
* उत्सेधनं इति उत्सेधः, पुक्कीबलिङ्गः । द्र० अंहति शब्दः ।
उदक-न-१६८-उत्तरदिशाभांपन्न थयेस. *उत्सृज्यते इति उत्सर्जनम् ।
-उदीचीन । उत्सर्पिणी-स्त्री-१२७-वधता अस, 10ोडी
उदक-न-१५४२ (शे. २०७)-हिशा वाय शत. सागरोपभ.
उदक-न.-१०६९-पाणी. ___*उत्सो भावानामेव रोहत्यकर्षता, सोऽस्या
द्र० अपशब्दः । मस्ति इति उत्सर्पिणी ।
*उनत्ति इति उदकम् “धून्दि"-(उगा-२९) उत्सव-पु-१५०७-भाव, उत्सव.
इति किद् अकः । मह, क्षण, उद्धव, उद्धर्ष ।
उदक्या-स्त्री-५३५-२०४२वसा स्त्री. *उत्सूरते सुखमुत्सवः ।
द्र. अधिशब्दः ।
*उदके भवा उदक्या "नाम्न्युदकात्' (६।३। उत्सादन-न-६३५-योग, वतन.
१२५) इति यः उदकमर्ह तीति वा दण्डादित्वात् यः । उद्वर्तन, [उच्छादन शि. ५०] ।
उदगद्रि--१०२७-हिमालय, *उत्साद्यतेऽनेनोत्सादनम् , । 'उच्छादनम्' इत्यन्ये।।
द्र० अधिराजशब्दः । उत्सारक-पु.-७२१-६।२५।।.
* उदङ उत्तरोऽद्रिः इति उदगद्रिः । द्वारस्थ, क्षत्तु, द्वारपालक, दौवारिक, प्रतीहार,
उदगयन--.-१५८-२॥ अयनमा सूर्य उत्तर वेत्रित् , द डिन् (द्वास्थ, द्वास्थित) [द्वाःस्थितिदर्शक દિશામાં જાય છે. शे. १४१ वेत्रधर शि.१२] ।
उत्तरायणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org