________________
प्रक्रियाकोशः
उत्पादपूर्व
( ६) इति तप्, उत्तरतीतिवा ।
* उत्तरणमिति उत्तेरितम् । उत्तरायण---१५८-2मा भयानमा सय उत्तर- - उत्पतितृ-वि.-३८९-उना२, नार. દિશામાં જાય છે.
उत्पतिष्णु । उदगयन ।
* उत्पतति, ऊर्ध्व गच्छतीत्येवशील उत्पतिता । उत्तराशाधिपति पु-१९० (श. ४०)-२३. उत्पतिष्णु-वि.-३८९-उना२, ना२. द्र० इच्छावसुशब्दः ।
उत्पतितृ । उत्तरषाढा-स्त्री-११३ उत्तराषाढा नक्ष..
* उत्पतति ऊध्व गच्छतीत्येवशील उत्पतिष्णु वैश्वी ।
"उदः पचिपतिपदिभदे:” (५।२।२९) इतीष्णुः । *अषाढा उत्तरा इति उत्तराषाढेत्यर्थः ।
उत्पत्ति-स्त्री-१३६७-४मउत्पत्ति. उत्तरासङ्ग-धु-६७२-स, उत्तरासग.
जन्मन् , जनुष् , जनन, जनि, उद्भव, वैकश, प्रावार बृहतिका ।।
[जन्म शि. १२3] । *उत्तरे ऊर्वाङ्गे आसज्यते इति उत्तरासङ्गः।
* उत्पदनमुत्पत्तिः । उत्तरीयक-न-६७१-शरी२०५२ नमवानुवस्त्र. उत्पल - न.-११६३-भु, पोया. प्रच्छादन, प्रावरण, संव्यान ।
कुवलय, कुवेल, कुवल, कुव, । *उत्तरे ऊर्वे भवमुत्तरीयं गहादित्वादीयः, के ___*उत्विषत्युत्पलं पुंक्लीवलिङ्ग: “मुरल''-(उणा उत्तरीयकम् ।
-४७४) इत्यले निपात्यते उत्पलतीति वा । उत्तरेतरा-स्त्री-१६७ (शे. 31)-दक्षिण दिशा.
उत्पल-पु.-१२०० भुसमांथी न थना२. दक्षिणा, अपाची, (अवाची) ।
(म.व.)
मूलज । 'उत्तरेधुम्'-24.-१५४२-२ावता दिवसे.
*मूलतः कन्दात् जायन्ते उत्पलाः । उत्तान-न-१०७१-छ।७२
उत्पश्य-धु-४५७-या भुभवा. *ऊर्ध्व तन्यते उत्तानं ।
उन्मुख । उत्तानपादज-पु-१२२-ध्रुव.
*ऊवं पश्यत्युत्पश्यः "प्राध्मा"-(५।११५८) ध्रुव, (औत्तानपादि, औत्तानपाद,) [ज्योतीरथ, ग्रहाश्रय शे. १७] ।
उत्पाटित-.-१४८०-भणभांथामेडी नामेस. *उत्तानपादान्नृपतेर्जात उत्तानपादजः, यौगिक
द्र० आवहिंतशब्दः । त्वादौत्तानपादिः, औत्तानपाद इत्यादयः ।
*उत्पाट्यते स्म उत्पाटितम् । उत्तानशय-'-३३८--24115, पापा 2018. उत्पात-पु-१२६-७५८१, २२भात. द्र० अर्भशब्दः ।
द्र० अजन्यशब्दः । *उत्तानः शेते इति उत्तानशयः ।
*उत्सतत्यकस्मादायाति अशुभमस्मादुत्वातः, घञ् । उत्तेजित न-१२४८-मध्यम वेगवाणी गति. उत्पादक-५-१२८६-२मष्टाह, शरभ. रेचित ।
द्र. अष्टापदशब्दः । * उत्तेजनमत्तेजितम् ।
*उर्ध्वा पादा अस्य उत्पादकः । उत्तरित न.-१२४९-ओपथी या प रीने . | उत्पादपूर्व-न. २४७-प्रथम पूर्व उपकण्ठ, आस्कन्दित ।
*सर्वद्रव्याणां पर्यायाणां चोत्पादप्रज्ञप्तिहेतुरुत्पादम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org