________________
* उत्कण्ठा संजाताऽस्योत्कण्ठितः। उत्कर-धु-१४११-समूह समुदाय
द्र० आकर शब्दः ।
*उत्कीर्यते इति उत्करः। उत्कर्ष'-५-१५०६-अतिशय घाणु
द्र० अतिमात्रशब्द: ।
*उत्कृष्यतेऽनेन इति उत्कर्षः । उत्कलिकात्री-३१४-उत्साह Bal
द्र० अरति शब्दः ।
*उत्कलनमुकलिक "कीकल्यलि-" (उणा-३८) इति इकः। उत्कलिका-स्त्री-१०७५-पाएन। भोज, सारे.
तरङ्ग, भङ्ग, वीचि, ऊर्मि, ।
*उत्कलते इति उत्कलिका "क्रीकलि”-'उणा-३८) इतीकः । उत्कुण-धु-१२०९-His
मत्कुण, कोलकुण, उद्दश, किटिभ, * उत्कुणति इति उत्कुणः । उत्कोच--७३७-४ान, लेट, सांय.
द्र० आमिषशब्दः ।
*उत्कुच्यते भाष्यत उत्कोचः उत्कोचयति गर्व पि कार्य मल्पी करोति । उत्क्रमः-पु-१५११-सटी म. मनाना
व्युत्क्रम, अक्रम ।
*उत्क्रमण इति उत्क्रमः । उत्क्रोश-५-१३३५-भावान नाश नार १२२५क्षी.
मत्स्यनाशन, कुरर । * उच्चैः क्रोशत्युत्क्रोशः । उरिक्षप्तिका-स्त्री-६५६-४ाननु माय
कर्णान्दु (कर्णान्दू शि. ५४) ।
*ऊत्क्षिप्यते स्मोक्षिप्तिका । उत्तस-५-६५४-भाथा ५२ भुइटारे नांभाग
द्र० आपीडशब्दः ।
*उत्तस्यतेऽनेनोत्तसः "व्यावाभ्यां" (उणा५६५)इति स: पुक्लीबलिङ्गः। उत्तस-पु-६५४-४ाननु आभूषय.
अवतंस, कर्णपूर । उत्तप्त--.-६२४-शु भास.
अभिधानव्युत्पत्ति वल्लूर, 'वल्लुर' ।
* उत्तप्यते शोष्यते उत्तप्तम् । उत्तम-न.-१४३८-भुध्य प्रधान.
द्र० अग्रशब्दः ।
*अतिशयेन उद्गतमुत्तमम् , “प्रकृष्टेतमप्" (७।३।५)इति निपात्यते । उत्तमर्ण-पु.-८८२-अपा२, ना धारना२.
दायक ।
*ऋणे उत्तमः उत्तमणः । उत्तमाङ्ग-न.-५६६-भरत.
शिरस् , मूर्धन् , मौलि, मुण्ड, क, मस्तक, वराङ्ग, करणत्राण, शीर्ष, मस्तिक ।
*उत्तम च तदङ्ग चोत्तमाङ्गम् । उत्तर-न.-२६३-उत्तर, पास
प्रतिवचस् ।
उत्तरन्ति अस्मात् उत्तरम् , उदो वा तरम् । (उत्तरकुरु)-पु-९४६-पाय उत्त२१२. उत्तरङ्ग--.-१००६ ६ारनु०५२नु ४०४,मोतर .
द्वारस्य ऊध्वे' उपरि तिर्यगू निहितं दारु उत्तरमूर्ध्व गच्छति उत्तरङ्गम् , "नाम्नो गमः” (५११ १३१) रति खड् । उत्तरच्छद-पु-६७६-माछा, उत्त२५८.
निचोल, प्रच्छदयट, निचुल, (निचुलक) ।
* उत्तरं छाद्यतेऽनेन इति उत्तरच्छदः । उत्तरदिक्यति-पु-११०७ (श. १७२) वायु, ५३न.
द्र० अनिलशब्दः । उत्तरफल्गुनी-स्त्री-११२-उत्त२३८गुनी, नक्षत्र.
अर्य मदेवा । *उत्तरेति विशेषणविशिष्टा, फल्गुनी उत्तरफल्गुनी, उत्तरफल्गुन्यावुत्तरफल्गुन्य इति । उत्तरभद्रपदा-स्त्री-११५-उत्तरभाद्रपद नक्षत्र
अहिर्बुध्नदेवता, प्रोष्ठपदा । उत्तरा-स्त्री-१६७-उत्तर शि.
0 उदीची, [अपाचीतरा शे. 31] । *अतिशयेनोत्कृष्टा उत्तरा, "द्वयोविभज्ये च तर "
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org