________________
प्रक्रियाकोशः
उत्कण्ठित
उज्जम्भ-1. -१२२७-भाने पु०५
उड्डीश-पु-१९५-२४२, महान. द्र० उच्छ्वसितशब्दः।
द्र० अट्टहासिनशब्दः। *उज्जम्भते इति उज्जृम्भम् ,उद्गता जृम्भाऽस्येति वा ।। उद्दिशत्यागमविशेष उड्डीशः, पृषोदरादित्वात् । उज्जित-न-१४७५-छ। धे, त्या रेस. उत-न.-१४८७-५२वतु त्यक्त, उत्सृष्ट, धूत, हीन, विधूत !
प्रोत। *उज्झ्यते स्म उज्झितम् ।
* वेंग तन्तुर,न्ताने' ऊयते स्म उतम् , उभ्छ-पु.--.-८६५-धान्यना हाने। ४२पाते. "यजादिवचेःकिति” (४।१।७९) इतिवृत् । धान्यकणादान।
उत-1.-१४८७- सावे, *उञ्छनमुञ्छः पुंक्लीबलिङ्गः ।
स्यूत, ऊन, तन्तुसन्तत । उञ्छशिल न.-८६६-६ अने मरीनु
* वेंग तन्तुसन्ताने' इत्यस्य स्वृति उतम् । अ६२ २.
उत-4.-१५३६-वित, १४६५ नार. ऋत ।
द्र० आहोशब्दः। उटज-पु.-.-९९४-जु५७] ५६ वगेरेनु घर,
___ * अव्यते उतः, “पुतपिते"-(उणा-२०४) મુનિનિવાસ.
इति निपात्यते-यथा एकमेव वरं पुसामुत राज्यमुताश्रमः । पर्णशाला, पर्णशाल)।
उतथ्यानुज-५-११९-गुरु, मृ९२५. *वट्यते वेष्ट्यते तृणपर्णादिभिरित्युटजः द्र० आङ्गिरसशब्दः । मुनिकुटीरः पुंक्लीबलिङ्गः, "उटजादयः' (उणा-१३४)
*उतथ्यस्यानुज उतथ्यानुजः । इत्यजे निपात्यते ।
उताहो-स.-१५३६-वि४८५४ावना२ सयय. उडु-स्त्री-4.-१०७-ता, नक्षत्र
द्र० आहोशब्दः । नक्षत्र, तारका, तारा, ज्योतिस् , भ, ग्रह,
*उताजुहोत्युताहो यथाः-"उताहोस्विद भवेद धिष्ण्य, ऋक्ष ।
राजानलः परपुरंजयः ।। *इयर्ति खमिति उडुः, स्त्रीक्लीबलिङ्गः, "उड्च
उत्क-धु-४३६-साडी, मातु२. (उणा-७३८) इति उः अते रुडादेशश्च ।
उत्सुक, उन्मनस् , उत्कण्ठित । उडुप-.--.-८७१-५७३३, नानी डी.
* उद्गत मनोऽस्य उत्कः "उदुत्सोः।।७।९।१९२।। प्लव, कोल, भेल, तरण्ड, ।
इतिकः । *"उडिः संघाते सौत्रः” उड्यते उडुपः, उत्कट-५-४३६- भत्त, भवाजा पुंक्लीबलिङ्गः, “उडेरुपक' (उगा-३११)।
मत्त, शौण्ड, क्षीब । उडुपथ-पु-१६३-माश.
*उद्रिक्तः उफट: "संप्रोन्ने:-" ||१९६१२५॥ द्र० अनन्तशब्दः ।
इति कटः, उत्क्रान्तकटीच्छादनो वा । *उडूनां नक्षत्राणां पन्थाः इति उडुपथः यौगिक- |
(उत्कन्ठा)--३१४ - सा 31 त्यात् नक्षत्रवर्त्म ।
द्र० अरतिशब्दः । 'उडुम्बर'-धु-११३२-७५रानु आ.
* उत्कण्ठ न मुत्कण्ठः । द्र० उदुम्बरशब्दः ।
उत्कण्ठा-सी-३१४-उत्साह 6381 उड्डीन-त.-१३१८-पानी किया
द्र अरतिशब्दः । प्रडीन, सण्डीन, डयन, नभोगति ।
* उत्कण्ठनमुत्कण्ठा, उत्कण्ठोऽपि । *उड्डयन उड्डीन “क्लीबे क्तः” (५।३।१२३) । उत्कण्ठित-पु-४३६ - Gसाडी, मातुर "सूयत्यादि"--(४।२।७०) इति क्तस्य नत्वम् ।
द्र० उत्कशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org