________________
*उच्चार्य ते प्रेय ते इति उच्चारः । उच्चावच-न.-१४४९-मने २, मदुविध.
नैकभेद, (नानाप्रकार)।
उदक् च अवाक् च उचित चाऽवचितं च वा, उन्नतं चाऽवनत'च वा उच्चावचम् , मयूरख्य सकादित्वात् साधुः । उच्चिलिङ्ग-पु-६०८ शे.१२७)नित५ ()मा રહેલા ગોળાકાર બે ખાડા,
कुकुन्दर, कुकुन्दुर, [कटिकुप, रतावुक शे. १२७] । उच्चूल-पु.-७५०- ५२ने। अभाग. ___*ध्वजस्योर्ध्वस्थितः कूर्चकः, उद्गता चूलाऽग्रभागोऽस्येत्युच्चूलः । उच्चैःश्रवसू-५-७६१-४.द्रनो घोडे1.
[वृषणश्वः शे. ३४] ।
*इन्द्रस्य हयः, उच्ची श्रवसी अस्य उच्चैःश्रवाः शेषश्चात्र-"वृषणश्वो हरेह ये" । उच्चैघुष्ट-1.-२६९-ये २१२ मोसा.
घोषणा ।
*उच्चैस्तर यथा भवति घोषण धुष्ट "धुषेरविशब्दे" (४।४।६८) इति नेट् । उच्चैस-न-१५४१-यु, मोटु:
___ *उदञ्चति इति उच्चैः, "न्युझ्याम्"--- (उणा-१००३) इति कैसि साधुः, यथा “उच्चैरुच्चरतु चिरम्" । उच्छर-पु-१५३-(शे.२४)-वैभ महिनी.
वैशाख, राध, माधव । उच्छादान-न.-६३५-(शि. ५०) योग, भातीश ४२.
उद्वर्तन, उत्सादन । उच्छृङ्खल --.-१४६६-३० ति.
द्र० अनर्गलशब्दः ।
उत्क्रान्तं श्रुङ्खलाद् इति उच्छृङ्खलम् । 'उच्छ्य --१४३१- या.
द्र० आरोहशब्दः ।
अभिधामन्युत्पत्ति उच्छ्राय-पु.-१४३२-या. ___ द्र० आरोहशब्दः ।
* उच्छयणं उच्छयः, घञि उच्छायः । उच्छिष्टभोजन-धु-८५७ -हेवने पराये नैवेद्य, બલિ ખાનાર.
देवनैवेद्यबलिभोजन । *उच्छिष्ट भोजनमस्य उच्छिष्टभोजनः । उच्चित-.-१४२९-अयु.
द्र० उच्चशब्द. ।
*ऊर्ध्व श्रयते स्म उच्छ्रितम् । उच्छीष क-न-६८३-माशी.
उपधान, उपबहः ।।
*उपरि शीर्ष मस्य उच्छीर्षकम् । उच्छवसित--.-११२८-भाले ५०५.
प्रबुद्ध, उज्जृम्भ, फुल्ल, व्याकोश, विकच, स्मित, उन्मिषित, विकसित, दलित, स्फुटित, स्फुट, प्रफुल्ल, उत्फुल्ल, संफुल्ल, विजृम्भित, स्मेर, विनिद्र, उन्निद्र, विमुद्र, हसित ।
___ *उच्छ्वसिति स्म उच्छ्वसितम्। उच्छ्वास-पु-१३६८-मरने पास.
आहर, आन। *स श्वासोऽन्तर्मुखो मध्यवृत्तिः, उच्छ्वसित्यनेन उच्छ्वासः। उज्जयनी-स्त्री-९७६-300- नगर.
द्र० अवन्तीशब्दः ।
* उत्कर्षेण जयति उज्जयनी. रम्यादित्वाद् अनट् अन्ये-तु उज्जयनी नाम राक्षसी, देवता वा तस्य निवास उज्जयनीति चातुरर्थिकमणमुत्पाद्य तस्य लोपमिच्छन्ति । उज्जयन्त-पु-१०३१-गिरना२.
। रैवतक ।
*उज्जयतिती उज्जयन्तः, तृजि-(उणा-२२१) इत्यन्तः । उज्जवल-1.-१४३५-स्वभाथी बिमस.
द्र० अनाविलशब्दः । * उज्ज्वलति इति उज्ज्वलम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org