________________
प्रक्रियाकोशः
१०७
उच्चार
Aar
उकनाह-पु-१२४१-२जी मने सात sinવાળે ઘોડો.
* उच्चैः नह्यते उकनाहः, पीतरक्तच्छायः, स एव कृष्णरक्तञ्छायः सन् कचिदुच्यते । उक्षतर-पु-१२५८-मोटोमण.
महोक्ष ।
*हसित उक्षा उक्षातरः, "वत्सोक्षाश्वर्षभ(७।३१५१) इति तरट् । उशन--१२५७-०६.
द्र० अनशब्दः ।
* उक्षति मूत्रेण भूवमुक्षा, "उक्षितक्षि" (उणा-९००) इत्यन् । उखा-स्त्री-१०१९---यागी, सी.
स्थाली (उपा) पिटर, कुण्ड, चरु, कुम्भी।
* उषन्ति पचन्ति अस्यां उखा "उषे किन लुक्च” | (उणा-८८) इति खः, ओखतीति वा।
उख्य-त.-४११-था। तत्रीमा राधेषु मन्न.
पैठर ।
* उखायां सस्कृत उख्यम् , “शूलोखाद् यः" । (६:२।१४१) इति यः ।। उग्र-पु-१९५-२४२, भत्ता १.
द्र० अट्टहासिन्शब्दः । __ *उच्यति क्रुधा समवैति औपति पुरं दहतीति वा उग्रः, "खुरक्षुर"- (उणा-३९६) इति रान्तो निपात्यते । उग्र-पु-८९६-क्षत्रिय ने शूद्र स्त्रंथी उत्पन्न थये.
क्षत्रियात् शुद्रायां जातः, उच्यत्युग्रः, 'खुरक्षुर"(उणा-३९६) इति नित्यते ॥ उग्रचारिणी स्त्री-२०५(२.५७)-पाती। नी स्त्री
द्र० अद्रिजाशब्दः । उग्रत्व-न.-३१८ अ५ २५.
चण्डता ।
*उग्रस्य भावः इति उग्रत्वम् । उग्रधन्वन्-'-१७४ [..
द्र० अच्युताग्रजशब्दः ।
*उग्र धनुरस्य उग्रधन्वा । उग्रनासिक-धु-४५२-या नावाणे.
उन्नस ।
उन्नता उद्गता वानासिकाऽस्य उन्नसः “उपसर्गात" (७१३।१६२) इति नसः समासान्तः । उचित--.--७४३-याय व्यापा, न्याययुक्त.
द्र०-अभिनीतशब्दः ।
* उच्यते स्म उचितम् । उच्च --.- यु
तुङ्ग उन्नत उद्धर, प्रांशु, उच्छित, उदग्र । *उदञ्चत्युच्चम् “न्युझ्यामञ्चे:” (उणा-१००३), इति कप्रत्यये साधुः, उच्चीयते वा "क्वचित"(५।१।१७१) इति ङः । उच्चण्ड-न. १४७८ २५१३ अनवाण, शीध्र.
अवलम्बित, 'अविलम्बित' ।
उच्चण्डतेऽवलम्बमान इति उच्चण्डम् । उच्चताल न. २८११२ धपानमा यतु नृत्य.
यानगोष्टयां आपाने तृत्त, उच्चस्तालोऽत्युच्चतालम् । उच्चन्द्र पु-१४५-२त्रिन सो माग
अपररात्र । *उत्कान्तश्चन्द्रोऽस्मिन् उच्चन्द्रः । उच्चय--६७३-नयना वस्त्रनाis.
नीवी ।
परिधानस्य ग्रन्थिराग्रन्थन तद ग्रन्थिः,उच्चीयते बध्यतेऽनेनोच्चयः । उच्चल-1-१३६९-मन, यित्त.
द्र० अनिन्द्रियशब्दः ।
* उच्चलल्युच्चलम् अनिन्द्रियमपि । उच्चार-५-६३४-विटा, भा.
द्र० अवस्करशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org