________________
उदरिक
११४
अभिधानव्युत्पत्ति उदरिक-.-४५० (शि.३२) मोटर पेटवाणी.
*उत्कर्षेणादीयते गम्यते इति उदात्तः । द्र० उदरिन्शब्दः
उदान-पु-११०९-वायु, जय भने भाथा वन्ये उदरिणी-श्री-५३८-सार्भा स्त्री, शर्मिती स्त्री.
नो पवन.
रसादोनूध्वं समन्ततो नयति इत्युदानः, ऊर्ध्वद्र अन्तर्वनी शब्दः।
मनित्यनेन वा. हृदये शिरसि अनयोरन्तरे कण्ठे तालुनि *गोऽस्त्यस्या इति उदरिणी।
भ्रमध्ये च स्थानमस्येति, यदवोचाम योगशास्त्रउदरिन-५-४५०-मोटा पेटवाणी.
"रक्तोहृत्-कण्ठ-तालु-भ्र-मध्ये मूर्धनि संस्थितः । उदानो पिचिण्डिल, बृहत्कुक्षि, तुन्दिन, तुन्दिक, तुन्दिल,
वश्यतां नेयो गत्यागति विशेषतः” इति । उदरिल, [तुन्दिभ, उदरिक शि. ३२] ।
उदार-५-३६७-२, महात्मा. *'बीयर्थ तुन्दादेः"-(७।२।९)इति इन् निपात्यते।।
द्र० उदातशब्दः । उदरिल-पु-४५०-भोट पेटवाणी.
*साधुभिः उदर्यते गम्यते इति उदारः । द्र उदरिन्शब्दः ।
उदार-५-३७६-स२१ यित वा हार. *"बीह्यर्थतुन्दाऽऽदेः"-(७।२।९) इति इलः
दक्षिण, सरल । निपात्यते।
* उदयते इति उदारः । उदक-पु-१६२-डिया ५७नु ३१, भविष्य.
उदार-५-३८५-दातार, St२. *उदिति इति उदक: “निष्कतुरुष्कोदर्क' (उणा
दातृ । -२६) इति कान्तो निपात्यते, अभिलाषात् सूयते इति
*उदर्यते इति उदारः । वा, तद्भवमायतिभव फलम् ।
उदारथि-धु-२१९(शे १५)-वि, नारायण उचिष-न.-११००-अनि.
द्र०अच्युतशब्दः । द्र०ग्निशब्दः ।
उदावत--४६९-भग भुत्र वगेरे रोवाथा **ऊर्धाः अर्चिषोऽस्य उदचिः ।
थते। शग, मा३२१. उदवसिा -न.- ९९०-५२.
*गुदग्रह । ट्र.अगारश दः ।
ऊर्ध्वमावर्तते वायुरस्मिन् इति उदावर्तः । *उपसिनोति म्मो दवसितम्, ऊर्ध्व अवसीय
उदासीन-धु-७३२-शत्रुमने भिगारालथालिन्न ते वा ।
રાજ उदश्वित्-.-४ ९-अधुपाणीवाणुही.
**शत्रुमित्रयोभू मिभ्यः परतर ऊध्व मासीन इवो___*अर्धमम्बु जल यत्र अर्धाम्बु. उदकेन श्वयति दासीनस्तटस्थः । उदश्वित् क्लीबलिङ्गः, “उदकाच्छ्वेर्डित्”–(उणा-८८८) उदाहार-धुं.-२६२ प्रस्तावना. इति इत्, “नाम्न्युत्तरपदस्य च' (३।२।१०७)
उद्धत्या हियते इति उदाहारः । इत्युदकस्योदः ।
उदित-न.-२४१-(शे. ८२)-वाए-क्यन. उदस्त-न.-१४८२(शि. १33)-अये ३.
वचन, व्यवहार, भाषित, वचस् , [जल्पित, ऊर्ध्व क्षिप्त, उदञ्चित ।
लपित, भणित, अभिधान, गदित शे. ८२] । *उदच्यते स्म इति उदस्तम् ।
उदीची-स्त्री१३७-उत्तर हिशा. उदात-धु-३६७- २, महात्मा . . ...
उत्तरा । महेच्छ, उद्भट, उदार, उदीर्ण, महाशय,
*उत्तरामञ्चत्योऽस्याम् उदीची । महात्मन् , महामनम् ।
उदीचीन-न.-१६८-उत्तर दिशामा लत्पन्न येस.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org