________________
आहूवान
प्रक्रियाकोशः
दोष, आदीनव, 'आश्रव' ।
*आस्रवन्ति गुणाः अस्मिन्नाश्रवः "आदीनवास्रवौ क्लेश:" इत्यमरः । आस्रव-पु-३९६ (श ८९) सामनारવણ ઓસામણ.
द्र० आचामशब्दः । आहत-4.-१४८३-गुष्मा २ रेसु.
गुणित । *आहन्यते इति आहतम् । आहतलक्षण-y.-४३७-गुशाथा प्रसिपाभेल.
*आहतान्युद्धोषितानि लक्षणानि अस्य इति आहतलक्षणः । आहर--१३६८ मरने। श्वास
उच्छ्वास, आन । *आहरति अनेन इति आहरः ।
आहव-५-७९६-यु६ साल
द्र० अनीकशब्दः ।
*आहूयन्ते योद्धारोऽत्रेत्याहवः, “आङो युद्धे" (५।३।४३) इत्यलि वस्योत्वम् । आइवनीय-पु.-८२६-त्र ४२॥ मनमाया એક પ્રકારની અગ્નિ.
*आहोतव्य इति आह्वनीयः "हृद्यपद्य"-(७११ ११) इति ये निपात्यते । माहार-:-४२३ मौन.
द्र० अदनशब्दः ।
*आहारणं इति आहारः । आहारतेजन-धु-६२०-२सथातु.
द्र० अग्निसंभवशब्दः ।
*आहारस्य तेजो निर्यास इति आहारतेजः । आहारनिहारविधि-स्त्री-५८ - 201६२, नाबार, લેકે દેખી ન શકે તેવો પ્રભુનો અતિશય आहार्य-पु-२८३-भूष९ को३था ७२राये मभिनय. आहाव-पु-१०९२-6431.
-निपान, उपकूप ।
*आहूयन्ते पशवः पानाय अस्मिन्निति आहवः "आहवोः" (५।३।४४) इत्यलि निपात्यते । आहिक-पु-१२१ - तु.
द्र० अश्लेषाभूशब्दः ।
*अहिना संसृष्ट इति आहिकः । आहिताग्नि-पु-८३५-मनिहोत्री.
द्र० अग्निचित्शब्दः ।
*आहितोऽग्निरनेन इति आहिताग्निग्निः तत्र अग्न्याहितोऽपि । आहितुण्डिक-पु-४८८-सपनु ३२ उतारना२.
व्यालग्राहिन् , 'अहितुण्डिक' । +अहितुण्डेन दीव्यत्याहितुण्डिकः । आहुति-!-८२१-डाम, अनिमा म ते.
देवयज्ञ, होम, होत्र, वषट्कार । *आहूयतेऽसावग्नाहुतिः । आहो-4.-१५३६-वित भावना२ अव्यय.
उताहो, किमुत, किम् , किमु, उत । *आजुहोत्याहो विच् यथा अय' स्थाणुराहो पुरुषः । आहोपुरुषिका-स्त्री-३९८- शक्तिमान छ એવી પિતાનામાં સંભાવના રાખવી તે.
*अहो अहं पुरुषः इत्यस्यां आहोपुरुषिका। आह्निक-न.-२५५- सिमा नयापी शाय તેટલો ગ્રંથ ભાગ.
*अवान्तरप्रकरणानां विश्रामः तत्र शीघ्रपाठात् अहा निवृत्तमिव आह्निकं, "निवृत्ते'-(६।४।१०५) इतीकण् प्रत्ययः । आह्वय-धु-२६०-नाम.
द्र० अभिख्याशब्दः ।
*आहूयतेऽनेन इति आह्वयः "हः समाह्वया"(५।३।४१) इति अलन्तो निपात्यते । आह्वा-स्त्री-२६०-नाम.
द्र० अभिख्याशब्दः ।
*आयतेऽनया इति आह्वा । आहवान --.-२६१-सोसावते.
द्र० अभिमन्त्रणशब्दः । ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org