________________
इक्षु
१००
अभिधानव्युत्पत्ति
“इ”
इक्षु-५-११९४शे
रसाल, असिपत्रक ।
*इष्यते इति इक्षुः, "मस्जीष्यशिभ्यः सुक"- - [उणा-८२६] इति निपात्यते । इक्षु-५-१२००-हमांथा 4-4 थयेक्ष शेर
વગેરે
तृण, वंश, [*पर्व योनिरेषां ते पर्वयोनयः इक्ष्वाद्याः ।। 'इक्षुगन्धा'-स्त्री-११५६- ३.
द्र० गोक्षुरशब्दः । इक्षुरसक्वाथ-५-४०२
गुड ।
* गूयते क्वथ्यते इति गुडः "कुगुहुनी”(उणा-१७०) इति डः कित् गुडति रक्षति वा । इक्षुवारि--१०७५-४क्षुसमुद्र.
*इक्षुरस: वारि यस्य स इक्षुवारिः । (इक्षुद)-५-१०७५- समुद्र
इक्षुवारि ।
*इक्षु [रसः] उदक यस्य स इशूदः । इङ्ग-न.-१४५४-१ आम, खासतु यासतु
जङ्गम, त्रस, चर, चराचर, जगद् चरिष्णु ।
*इङ्गति इति इङ्गम् । इङ्ग-पु-१५१३-शारे।.
आकार, इङ्गित ।
*इङ्गन इति इङ्गः धञ् । इङ्गित-न-१५१३-शारे.
* आकार, इङ्ग ।
*इङ्गनं क्ते इङ्गितम्, इङ्गिताकारभ्यां भावज्ञानमित्यादौ गाबलीवदन्यायेन इङ्गित, चेष्टितम् । इगुयुदी-त्रि-११४३-तासानु वृक्ष, गोरी..
तापसद्रुमः।
*इङ्गति इति इगुदी, त्रिलिङ्गः इङ्गयर्विभ्याम्" (उणा-२४२) इत्युदः।
|
इच्छा -स्त्री-४३०-२७१.
द्र० अभिलाषशब्दः । ___*एषणमिच्छा 'मृगयेच्छा" - (५।३।१०१) इति साधुः । इच्छावसु-पु-१८९४३२ विता. ....
श्रीद, सितोदर, कुह, ईशसख, पिशाचकिन् । त्रिशिरस् , ऐलविल, एकपिङ्ग, पौलस्त्य, वैश्रवण, रत्नकर, कुबेर, यक्ष, नृधर्मन् , धनद, नरवाहन, कैलासौकस् , यक्षेश्वर, धनेश्वर, निधीश्वर, किंपुरुषेश्वर ।
*इच्छाया वस्वस्य इति इच्छावसुः । इज्जल-पु-११४५-नेत२, समुद्रण.
निचुल, हिज्जल, 'अम्बुज' ।
एति इज्जलः “मुरल" (उणा-४७४) इत्यले निपात्यते । इज्याशील-५-८१८-यज्ञ ४२ना२.
यायजूक ।
*इज्या यजन शीलमस्य इज्याशीलः। इट्चर-पु-१२५९-मामी, सांद.
गोपति, षण्ड, गोवृष, मदकोहल [शण्ड, इत्वर, शि. १11]।
एषणमिट, इषाचरति इट्चरः, स्वेच्छाचारी 'इत्वरः' इत्येके पेठुः । इड्वत्सर-y-१५९(श.२७)-१२स.
द्र० अनुवत्सरशब्दः । इडावत्सर-पु-१५९ (शे. २७)-१२स
द्र० अनुवत्सरशब्दः । इडिक्क-धु-१२७७-07 1ली 4.
शिशुवाहक, पृष्ठशङ्ग, वनाज ।
*इड्यते कौतुकादिक्कः “निष्कतुरुष्क"- (उणा२६) इति के निपात्यते । इतर-पु.-९३२- २४॥, नाय..
विवर्ण, पृथग्जन, प्राकृत, नीच, पामर, बर्बर ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org