________________
बास्कन्दन
अभिधानव्युत्पत्ति ___ *आसिच्यते आप्यायते दृगनेन इति आसेचनक
द्र० आस्थाशब्दः । यदर्शनाद् दृग् न तृप्यति ।
*अनटि आस्थानम् , स्त्रीकी बलिङ्गः । आस्कन्दन-4.-७९७-यु६, ई.
आस्थानगृह-न.-९९७ -सभागृG. द्र० अनीकशब्दः । *आस्कन्दन्त्यत्र इति आस्कन्दनम् ।
*आस्थानाय गृहमास्थानगृहम् । आस्कन्दित-न.-१२४९-उधथी रे ५१४ान | (आस्थानी)-स्त्री-४८१-सला. જવું તે.
द्र० आस्थाशब्दः । उत्तेरित, उपकण्ठ ।
आस्पद-न.-९८८-स्थान. *आस्कन्दन' इति आस्कन्दितम् ।
स्थान, पद । आस्तर-धु-६८०-साथी २५ ७५२ नांभानु
*आ समन्तात् पद' इति आस्पद वर्चस्कादिपत्र, दूस.
त्वात् साधुः । कुथ, वर्ण, परिस्तोम, प्रवेणी, नवत. [वर्ण
आस्फोटनी-स्त्री-९०९.-मोती वगेरे मांधवानु परिस्तोम शि. ५५ आस्तरण शि. ५९]।
शस्त्र. *आस्तीर्य ते इति आस्तरः आस्तरणमपि,
वेधनिका । अयं च हस्तिरथप्रावरणादावुपयुज्यते, यद् वाचस्पतिः
*आस्फोट्यतेऽनया इति आस्फोटनी । "विनियोगस्त्वस्य हस्तिरथप्रावरणादिषु' इति ।
'आस्फोटा-स्त्री-११५६-१२थी. आस्तरण-.-६८० (शि. ५९) हाथी ४२२
द्र. अपराजिताशब्दः । ५२ नांवानु वस्त्र, जुस,
आस्य-न.-५७२-भुभ द्र• आस्तरशब्दः ।
द्र० आननशब्दः । आस्तिक-धु-४९०-मारित, श्रापानी.
* अस्यत्यनेन वर्णमास्य “शिक्यास्य"-(उणाश्रद्धालु, श्राद्ध ।
३६४) इति ये निपात्यते । *अस्ति परलोकः पुण्यं पापमिति मतिरस्य
आस्यलाङ्गल-पु-१२८८-मुंड. इति आस्तिकः "नास्तिक-'" (६।४।६६) इति इकणि
द्र० आखनिकशब्दः । निपात्यते ।
*आस्य दारकत्वाल्लाङ्गलमिवाऽस्य इति आस्था-स्त्री-२७८-२वीकार
आस्यलाङ्गलः । द्र० अङ्गीकारशब्दः ।
आस्यलोमन्-५-५८३-दी-भुछ. *आस्थान इति आस्था ।
श्मश्रु, कूर्च, मासुरी, [व्यञ्जन, कोट शे.१२२] आस्था-स्त्री-४८१-समा.
आस्या-स्त्री-१४९८-स्थान स्थित सभा संसद्, समाज, परिसद् , सदस् ,
आस्था आसना, स्थिति । पर्षद, समज्या, गोष्ठी, आस्थान, आस्थानी, समिति
*आसनमास्या "आस्यटि-'' (५।३।९७) इति घटा ।
निपात्यते । *आतिष्ठन्ति अस्यां इति आस्था ।
आस्यासव-पु-६३३-२. आस्था-स्त्री-१४९८-स्थान, स्थिति.
मृणीका, स्यन्दिनी, लाला, कफकूचिका, आस्या, आसना, स्थिति ।
[सृणिका शि. ४६] *आस्थान इति आस्था ।
*आस्यस्यासव इति आस्यासवः । आस्थान- स्त्री.-४८१-समा
आनव-यु-१३७५-होष ष्ट, दु:स.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org