________________
२७
प्रक्रियाकोशः
आसेचनक द्र० अङ्गारकशब्दः ।
વગેરેને દારૂ. आषाढा उत्तराषाढास्तासुभवति इति
-मैरेय, शीधु । आषाढाभूः ।
*आसूयते इति आसवः । आस-५ न.-७७५ -धनुष्य
आसव-५-९०५ . महिश मनापवाना किया. द्र० अस्त्रशब्दः ।
द्र० अभिषवशब्दः । *अस्यन्ते बाणा अनेन इति आसः पुक्लीबलिङ्गः।
*आसवन इति आसवः । आसक्त-५-३८५-तत्५२
आसादित-न.-१४९०-भेगवे तत्पर, प्रवण, प्रह, प्रसित, परायण ।
प्राप्त, भावित, लब्ध, भूत, [विन्न, शि. १३५]। *आसजति स्म इति आसक्तः ।
*"आङ् सदणगतौ” इत्यस्य आसादितम् , आसन-पु.-९ प.-1 शम् अगाथा वान
विन्नमपि । વાચક શબ્દ બને છે.
आसार-धु-१६५-वेगवाणा १२२॥ आसन-.-८२-मासन, पभासन पोरे.
(महावृष्टि) [धारासम्पात शे. २८] करण ।
आसार-५-७९०-[भत्रण *आस्यतेऽनेन इति आसनम् , पदमासनादि ।
सुहृद्बल । आसन-पु.न-६८४-मासन, 31081सन.
आस्त्रियतेऽनेनत्या आसारोऽन्वागच्छन्मित्रबलम् । -विष्टर, पीठ, ।
आसीन-५-४९२-हेली. *आस्यते अस्मिन् इति आसन क्लीबलिङ्गः। । आसन-1-७३५--18 पोरेनी निवृत्ति,
उपविष्ट । કિલ્લામાં ભરાઈ રહેવું તે, રાજપકારી ચોથો ગુણ
आस्ते इति आसीनः “आसीनः” (४/४/११५)
इत्यानशि साधुः । *आस्यते इति आसन विग्रहादि निवृत्तिः ।
आसुति स्त्री–९०५-माहिश मनापवानी या. आसन--.-१२२४-&ाथाना २४.. *हस्तिनः स्कन्धः आस्यतेऽस्मिन् इति आसनम् ।
5. अभिषवशब्दः ।
*आसूयते इति आसुतिः । आसन-न.-११४४-मसनक्ष43.
आसुतीबल-पु-८१८-सोमरस घाटी य ४२नार, द्र० असन शब्दः। आसना-स्त्री-१४९८-स्थिति, स्थान.
यज्वन् ।
*आसुतिः सोमसंधानमस्त्यस्य इति आसुतीबल: आस्था, आस्या, स्थिति । आसनमासना
कृष्यादित्वाद् बलच् "बलच्यपित्रादेः" (३।२।८२) ___*"णिवेत्त्यास”-(५।३।१११) इत्यने आसना । इति दीर्घः । आसन्द-५-२९९ (शे. ७६.)-वि, नारायण.
आसुतीबल-पु-९०१-४ास, महिरा क्यना२. द्र० अच्युतशब्दः ।
कल्यपाल, सुराजीविन् , शौण्डिक, मण्डहारक, आसन्दी-स्त्री-६८४-भुशी वगेरे.
वारिवास, पानवणिज ध्वज, ध्वजिन्, । वेत्रासन ।
*आसुतिर्मद्यसंधानमस्त्यस्य इति आसुतीबलः । *वेत्रलताघटितमासनम् ।
आसुर-1-६२१-साडी आसन्न--.-१४५१-सभी५, मानुभां.
द्र० असृजशब्दः । द्र० अन्तिक शब्दः ।
*आसुराणामिदं प्रियं इति आसुरम् । *आसीदति स्म इति आसन्नम् ।
आसेचनक-न.-१४४३-जेने वाथी सांभ आसव-पु-९०४-भी। देशनी भति , शेड | तृप्त न य ते ४श्य. अ.१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org