________________
आश्मन
#आचर्यते इति आश्चर्य म् स्कादित्वात्
साधुः ।
आश्मन - ५-१०२-( शे. ११) सूर्य ने सारथी, અરુણ્.
द्र० अनूरुशद्वः । आश्रय-५-११३ -मूलनक्षत्र मूल(आय) ।
* अश्रयो राक्षसो देवताऽस्य इति आश्रयः । आश्रम (५.व.)-पु-न. - ८०७ - श्रह्मयर्य ચાર આશ્રમ.
વગેરે
*आश्रम्यन्ति तपस्यन्त्येष्वित्याश्रमाः पुंक्लीब
लिङ्गः ।
आश्रम-पु-.- १००१ -मुनियोनु स्थान आश्रम,
मुनिस्थान ।
*आश्रम्यन्ति तपस्यन्त्यस्मिन् इति आश्रमः पुंक्लीलिङ्ग: । आश्रय-पु-णवाननो आश सेवा (शन्त्यने ઉપકારી છઠ્ઠો ગુણ)
* अशक्तया बलवदाश्रयणं इति आश्रयः संश्रयाख्यः । आश्रय- ५ - ९९१-६२.
द्र० अगारशद्वः |
*आश्रयन्त्येन इति आश्रयः । आश्रयाश - ५ - १०१९ अि
द्र० अग्निशब्दः ।
* आश्रयमात्मस्थानमश्नाति इति आश्रयमाधारमनात्याश्रयाश इत्येके । आश्रयाश पु· - (शि.७८ - १०१९ - अग्नि द्र० अग्निशब्द |
आश्रव - ५-२७८-स्वीर द्र० अङ्गीकारशब्दः ।
*आङः परः श्रवः इति आश्रवः । आश्रव - ५ - ४३२- सांलजवामां तत्पर
*आश्रुणोति वाक्यमाश्रयः वचनश्रवणे तत्परः । 'आश्रव' - १३७५-११, दु:.
द्र० आदीनवशब्दः ।
आश्रुत-न. - १४८९ - स्वीअनु
Jain Education International
९६
अभिधानव्युत्पत्ति
द्र० अङ्गीकृतशब्दः । *आश्रूयते स्म इति आश्रुतम् । आश्व-न. - १४२० - घोडानी समूह.
अश्वीय ।
* अश्वानां समूह इति आश्व' "वाऽश्वादीयः ( ६ । २ । १ ) इति निपात्यते ।
आश्वत्थ-५-८१६-व्रतमां धारण ४२वा લાયક પિપળાના દંડ.
जितनेमि ।
* अश्वत्थस्य विकारोऽवयवो वाऽऽश्वत्थः ।
आश्वयुज - ५ - १५५ - आसोभास. आश्विन, इष, ।
*आश्विनी पौर्णमास्यस्य इति आश्वयुजः ।
"
आश्विन -५- १५५-यासोमास.
आश्वयुज, इष ।
* आश्विनी पौर्णमास्यस्य इति आश्विनः । आश्विनेय- (द्वि.प.) -५- १८१ - (शि. १४) स्वर्ग ॥ वैद्यरा
द्र० अब्धिजशब्दः ।
आश्वीन- पुं- १२५० - ४ हिवसभां घोडे व शहे તેટલા મા
* अश्वेनाह्ना गम्य इति आश्वीनः " अह्ना गम्ये" - (७।१।८५) इति ईन ।
For Private & Personal Use Only
आषाढ- ५ - १५४ - अषाढमास शुचि ।
#आषाढी पौर्णमास्यस्य इति आषाढः । आषाढ- ५ - ८१५ मा ६ पालाश ।
* आषाढाः प्रयोजनमस्य इति आषाढः विशाखाऽऽषा' – (६|४|१२० ) इत्यण् । आषाढ- ५-१०२९ - भक्षयान्यस पर्वत.
मलय, दक्षिणाचल, [ चन्दनगिरि शि. १५८ ] * आषाढासु जातः इति आषाढ ः “ श्रविष्ठा "( ६ |३|१०५ ) इत्यत्र मतान्तराश्रितोऽण् । आषाढाभू-५-११७- भगलग्रह
www.jainelibrary.org