________________
प्रक्रियाकशः
आश्चर्य
आशयाश-पु-११००-(शि. ४८)-मन.
अहेर्दष्ट्रा आशस्यते हिंस्यते अनया इति आशीः द्र० अग्निशब्दः ।
यदाह- 'आशीस्तालुगता दंष्ट्रा यया विद्धो न जीवति" आशर-५-१८७-राक्षस
-"क्रुत्”-(५।३।११४) इति क्विप् , “क्वौ”द्र० असृक्पशब्दः ।
(४।४।११९) इतीसादेशः ईकारान्तोऽयं इत्यन्ये । *आश्रणाति हिनस्ति इति आशरः ।
आशी-स्त्री-१३१५-(२१. ११६) सपना हार आशा-स्त्री-१६६-६शा.
(तामा २७ली) काष्ठा, दिश् , हरित् , ककुभ् ।
D(अहिद ष्ट्रा) आशिष् । *आऽश्नुते इति आशा ।
आशीविष-पु-१३०४-सर्थ, सा५. आशा-स्त्री-४३०-४२७.
द्र० अहिशब्दः । द्र० अभिलाषशब्दः ।
*आशीस्तालुगताद्रष्टा तस्यां विषमस्य आशीविषः *आश्यति अनया इति आशा "उपसर्गादातः” । पृषोदरादित्वाद् रलोपः, आश्वस्य विषमस्तीतिवा । (५।३।११०) इत्यडू ।
आशु-पु-११६८-गरनी मेलत. आशित-५-३९४-मानार, अक्षय ७२ना२.
पाटल व्रीहि । द्र० अमरशब्दः ।
*अश्नुते इति आशुः पुलिङ्गः "कृवापाजि"*आ समन्तात् अश्नाति इति आशित: , (उणा-१)इतिउण शीध्रपाकत्वाद्वा यददुः :-"आश्वाख्या आशिरोऽपि ।
शालिशीघ्रयोः” इति । आशित-धु-४२६-तृत, घरायस.
आशु-4.-१५३०-१६ही द्र० आघ्रातशब्दः ।
द्र०-अञ्जसाशदः । *आ अश्नाति स्म इति आशितः ।
*अञ्जसेति तृतीयान्तप्रतिरूपकमव्ययम् , यथाआशितङ्गवीन-न.-९६४-गायो ५२५ ते "यद्वाऽञ्जसा जयति ब्रह्मलोकम्” । ચરવાનું સ્થાન.
(आशु)-म.-१४७०-१ * आशितास्तृप्ता गवोऽस्मिन्नाशितङ्गवीन',
द्र० अञ्जसाशदः । "अषडक्षा"-(७।१।१०६) इतीने साधुः ।
आशुग-धु--७७८-माय आशिर-५-३९४-(शि. २८) भानार, लक्ष
द्र. अजिह्मगशद्वः । ४२ना२.
*आशु गच्छत्याऽऽशुगः। द्र० अमरशब्दः ।
आशुग--११०६-५१ आ समन्तात् अश्नाति इति आशिरः आशितोऽपि।
द्र० अनिलशब्दः । आशिर-पु-११०० - (शे. १६८) मनि.
*आशु गच्छति इति आशुगः । द्र० अग्निशब्दः । आशिष-न.-२७२-माशीर्वाद
आशुशुक्षणि-५-१०९७-भडित
द्र० अग्निशब्दः । मङ्गलशंसन । *आशासन इति आशीः "आङ:"
*आशोष्टुमिच्छति इति आशुशुक्षणिः “आङः (४।४।१२०) इति क्विपि इसादेशः ।
कृहशुषेः"-उणा-६४३) इति अणौ साधुः । आशिष्-न.-१३१५-सपनी ८ (तापमi आश्चर्य-न.-३०४-२श्वयं सहभूत रसना २खेली)
સ્થાયી ભાવ. (अहिदंष्ट्रा) [आशी शि. 11]
द्र अद्भूतशद्वः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org