________________
आविष्ट
अभिधानव्युत्पत्ति आविष्क्रियते स्म इति आविष्कृतम्, 'नि दुर्बहि” | मावेश) (२।३।९) इति षत्वं प्रादुष्कृतमपि ।
आटोप, सरम्भ । आविष्ट-५-४९१-भूतस्त.
*आवेशन इति आवेशः । भूतात्त ।
आवेशन--.-१०००-सानी वगेरे रीगरानु आविशति संरभते स्म इति आविष्टः ।
स्थान. आविस्-१५३९-प्रगट, मुनु
Dशिल्पिशाला, 'शिल्पशाल'। प्रादुस् ।
*आविशन्त्यस्मिन् इति आवेशन, गृहादन्यत् *अवति इति आवि: "अवेर्णित्” (उणा-९९५) कारूणां कर्मस्थानम् । इति अस् यथा
आवेशिक-पु-४९९-महमान, 'तेषामाविरभूद्ब्रह्मा परिम्लानमुखश्रियाम्" ।
द्र० अतिथिशब्दः । आवीत-न.-८४५-ना (मामले पार५४३ला) *अवेशे अप्रतिवेशे भव इति आवेशिकः प्राचीनावीत ।
"नैकग्रामीणमतिथिं विप्रं सांगतिकं तथा" इति स्मृतेः *आवीयते स्म इति आवीतं,
अध्यात्मादित्वादिकण् । आवुक-५-३३२-पिता(नाटनी भाषामा)
आवेशिक-न.-४९९-भमान गीरी ____ *अवति इति आवुकः “कञ्चुकां'-(उणा-५७)
आतिथ्य, आतिथेयी । इत्यादिशब्दादुकान्तो निपात्यते ।
*अवेशेऽप्रतिवेशे भवं इति आवेशिकम् । आवुक--पु.-३३२-मनवी. (नटनीलाषामां)
आवेष्टक-पु-९८२-टी । भावुक ।
वाट, प्राचीन, वृत्ति । आवृत्-.-१५०४-अनुभ.
*आवेष्टते इति आवेष्टकः । द्र० अनुक्रमशद्वः ।
आशंसा-स्त्री-४३०-२७१. *आवर्तन इति आवृत् संपदादित्वात् क्यप् ।
द्र० अभिलाषशब्दः ।
आशसनं इति आशसा । आवृत्त-न.-१४७६-४ायेगु
आशसितृ-पु.-३५०-४२७॥ ४२नार द्र० अन्तर्हितशब्दः ।
Dआशंसु । आत्रियते इति आवृत्तम् ।
*आशंसते इति आश सिता । आवृत्ति-श्री-१५०४-मनुभ
आशंसु-पु-३५०-४२४ ४२नार द्र० अनुक्रमशदः ।
आश सितृ । *आवत्तनं इति आवृत्तिः ।
*आशंसते इत्येव शीलः इति आशंसुः आवेग-पु-३२२-उता, सवि.
“सभिक्षा"-(५।२।३३) इति उः ।। त्वरि, तूणि, संवेग, सम्भ्रम, त्वरा । । आशङ्का-स्त्री-३०१-भय, भयानर रसना स्थायी *आवेजन इति आवेगः ।
भाव. आवेश-४-३२१-मावेश. (धातुन। वेष-यथा द्र० आतङ्कशब्दः ઉત્પન્ન થયેલ).
आशङ्कन इति आशङ्का । अपस्मार ।
आशय-पु-१३८३-अभिप्राय *अपस्मरणमपस्मारः धातुवैषम्यादेरावेशः ।
द्र० अभिप्रायशब्दः । आवेश-५-१४९९-७२ (भूतवरना
*आशेरतेऽस्मिन्नाशयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org