________________
१६२
नो
नि-धातु
तथा निपातमत्तम्हि नो सद्दो संपवत्तति ॥ ६५ ॥ नि नये दमने नासे कस्सने पवते रपि । निस्सने नमनेपि पवत्तति यथारहं ॥ ६६ ॥ नु-धा. नु-निपात नू तु श्रुतियमव्ययं पञ्हे संसयेरितं । न - निपात
नं - निपात नि-उपसग्ग
नी
पा
पि; पु पा-पि धातु
पू-धातु
अभिधानपदीपिका ।
•
नु श्रुत्यं नो तु नावायं नोसो अह्नजो पन || ६४ ॥ पश्चये उपयोगे च कारणे संपदानिये ।
पटिसेधो पमाणेच निपातो समुदीरितो ॥ ६७ ॥ नामस्थे नं ति निपातो पदिस्सति पयोगतो । निस्सेसा भावसंन्यासभूसत्थ मोक्खरासिसु ॥ ६८ ॥ गेहादेसोपमाहीन पसाद निग्गतच्चये । दस्सनोसान निक्खन्ताघोभागेस्ववधारणे ॥ ६९ ॥ समीपे बन्धने छेकान्तेोभागो परतीसु च । पातुभावे वियोगे च निसेधादिम्हि दिस्सति । अथो नीहरणे वावरणादो च नी सिया ॥ ७० ॥ दन्तातिदन्तिन्दविराजितस्स तादिन्दतादी गुणमण्डितस्स । इन्दातिइन्दिन्दमुनिस्सरस्स चक्कातिचक्किन्दवरेलु सोभे ॥ ७१ ॥ मुनिन्ददन्तावरसंभवानं नोसानतादीनमेकक्खरानं । भेदत्थदीपो जलितो मयेवं धीरक्खि निक्खन्तु तद्दीपसारी ॥ ७२ ॥ | तवग्गं निहितं ।
पे
प-उपसग्ग
वातु परमत्थे पो रोगे विसे अपायके ।
हिरि कोपीन पंकेसु पा तु वाते च पितरि ॥ ७३ ॥ पि भत्तरि कलतम्हि पु करसम्हि निरये । पातु पाना वने पते पूरणे पि तु तप्पने ॥ ७४ ॥ कन्तुण्हतह्नि. पु धातु सोधनोनत गमने ।
पे तु गति सोसनम्हि वुढियञ्च पदिस्सति ॥ ७५ ॥ दस्सने तप्परे संगे पसंसा गतिसुद्धिसु । हिंसा पकारन्तो भागे वियोगावयवेसु पो । भूस्थे भवे सुने पन्ने पत्थनादिसु ।। ७६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org